SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ ॥ श्री पादलिप्तरिप्रणीतः प्रतिष्ठाविधिः ॥ चउनारीओमिणणं, नियमा अहियासु नत्थि उ बिरोहो । नेवत्थं च इमासिं, जं पवरं तं इह सेयं ॥२३।। दिक्खियजिण ओमिणणा, दाणाइ ससत्तियो तहेयंमि । वेहब्वं दालिई, न होइ कइयावि नारीणं ॥२४॥ आरत्तियमवयारण-मंगलदीवं च निम्मिउं पच्छा । चउनारीहि निम्म(त्थ)च्छणं च बिहिणा उ काय ॥२५॥ वन्दित्तुं चेझ्याई, उस्सग्गो तह य होइ कायब्बो । आराहणानिमित्तं पवयणदेवीए संघेण ॥२६।। विश्वाशेषसुवस्तुषु, मन्त्रैर्याजम्रमधिवसति वसतौ । सास्यामवतरतु श्री-जिनतनुमधिवासना देवी ॥२७॥ प्रोत्फुल्लकमलहस्ता, जिनेन्द्रवरभवनसंस्थिता देवी । कुन्देन्दुशसवर्णा, देवी आधिवासना जयति ॥२८॥ इय विहिणा अहिवासेज, देवबिंब निसाए सुद्धमणो । तो उग्गयम्मि सूरे, होइ पइट्ठा समारम्भो ॥२९॥ कल्लाणसलायाए, महुघयपुण्णाए अच्छि उग्घाडे । अण्णेण वा हिरण्णेण, निययजहसत्तिविहवेण ॥३०॥ तो चेइयाई विहिणा वंदिज्जा सयलसंघसंजुत्तो । परिवड्ढमाणभावो जिणदेवे दिनदिट्ठीओ ॥३२॥ तत्तो चिय पवयणदेवयाए पुणरबि करेज उस्सग्गं । आराहणथिरकरणट्ठयाए परमाए भत्तीए ॥३२॥ यदधिष्ठिताः प्रतिष्ठाः, सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्ब सा विशतु, देवता सुप्रतिष्ठमिदम् ॥३३॥ जइ सग्गे पायाले, अहवा खिरोदहिम्मि कमलवणे । भयवइ करेहि संति, सन्निज्ज्ञं सयलसंघस्स ॥३४।। अट्ठविहकम्मरहियं, जा वन्दइ जिणवरं पयत्तेण । संघस्स हरऊ दुरियं, सिद्धा सिद्धाइया देवी ॥३५॥ वंदित्तुं चेइयाई, इमाई तो सरभसं पढेज्जा । सुमंगलसाराई तह थिरत्तसारेण सिद्धाई ॥३६॥ जह सिद्धाण पइट्ठा, तिलोयचूडामणिम्मि सिद्धिपये । आचन्दसूरियं तह, होइ इमा सुप्पइट्ठत्ति ॥३७।। For Private & Personal Use Only Late || ३३४ ।। www.jainelibrary.org Jain Education International
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy