SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. सं० २ ।। ।। ३३२ ।। Jain Education International एवमनेन विधिना यथावत् विज्ञाय अभ्यस्य च अभिमानादिरहितेनार्येण प्रतिष्ठादिकं कर्तव्यमन्यथाकरणे भवपातः । तथा चोक्तम् अवियाणिऊण य विहिं, जिंणबिंबं जो ठवेइ मूढमणो । अहिमाणलोहजुत्तो, निवडइ संसारजलहिम्मि || १॥ एम ए विधिथी यथार्थ रहस्य समजीने अभ्यास करीने अभिमानादिरहित एवा आर्यप्रकृतिना आचार्ये प्रतिष्ठादि कार्यो करवां विपरीतपणे करवाथी संसार भ्रमण थाय छे, शास्त्रमां कह्युं पण छे, 'विधिने पूरी रीते जाण्या विना अभिमान अने लोभने वश थड़ जे मूढ मननो मनुष्य जिनप्रतिमानी प्रतिष्ठा करे छे ते संसारसमुद्रमां पड़े छे. ' इति पादलिप्तबिंबप्रतिष्ठाविधिः समाप्तः ॥ पादलिप्तप्रतिष्ठाकल्पमूलम् काउं खेत्तविसुद्धिं, मङ्गलकोउयजुयं मणभिरामं । वत्युं जत्थ पइट्ठा, कायव्वा वीयरायस्स || १ || सुइविज्जाए सुइणा, पंचगाबद्धपरियरेण चिरा । निसिऊण जहाठाणं, दिसिदेवयमाइए सब्वे ||२|| एवं सन्नद्धगत्तो य, सुई दक्खो जिइंदियो । सियवत्थपाउरंगो, पोसहिओ कुणइ पठ्ठे ||३|| उइयदिसासु विणिवेसियस्स दक्णिणभुयाणुमग्गेण । उत्तमसियवत्थविहूसिएण, कयकयकम्मे ||४|| मज्झे य नसेयवं नंदावज्जं (त्तं) जवंकुसं सुमणवज्जं । तस्सोवरि ट्ठबिज्जा, पडिमा देवस्स इत्था (च्छा ) ए ||५|| मज्झे निरंजणजिणो, पुब्बावरदाहिणोत्तरदिसासु । तह सिद्ध सूरुवज्झाय साहु- सुति - रयणतियनासो || ६ || केसरनिलये तह मायरो य मरुदेवि विजयसेणा य | सिद्धत्था तह मंगल, सुसीम पुहवी य लक्खणया ||७|| For Private & Personal Use Only ॥ श्री पाद लिप्तसूरिप्रणीतः प्रतिष्ठाविधिः ॥ ।। ३३२ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy