SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ॥ श्री पाद । कल्याणकलिका. खं० २॥ लिप्तसूरिप्रणीतः प्रतिष्ठाविधिः ॥ 0 "नवतत्त्वयुता त्रिपदी-श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या-नन्दाऽऽस्या जैनगी यात् ॥३॥ पछी सिद्धाणं, बुद्धाणं, पूर्ण कहीने श्रीशान्तिनाथ आराधनार्थं करेमि काउसग्गं, बंदणवत्तिआए. अन्नत्थ० १ लोगस्स सागरवरगंभीरा सुधीनो काउसम्ग करी पारी नमोऽर्हत् स्तुति - "श्रीशान्तिः श्रुतशान्तिः प्रशान्तिकोसावशान्तिमुपशान्तिम् । नयतु सदा यस्य पदाः, सुशान्तिदाः संतुषन्ति जने ॥४॥ पछी श्री श्रुतदेवतायै करेमि काउसग्गं, अन्नत्थ० १ नब० का० नमोऽर्हत् कही स्तुति - "वद वदति न वाग्वादिनि !" भगवति ! कः श्रुतसरस्वतिगमेच्छुः । रंगत्तरङ्गमतिवर-तरणिस्तुभ्यं नम इतीह ॥५॥ पछी श्रीशान्तिदेवतायै करेमि काउसग्गं, अन्नत्थ० १ नव० काउ० करी, नमोऽर्हत् स्तुति - श्री चतुर्विधसंघस्य, शासनोन्नति कारिणी । शिवशान्तिकरी भूयात्, श्रीमती शान्तिदेवता ॥६॥ पछी श्री शासनदेवयाए करेमि काउसग्गं, अन्नत्थ० १ नव० काउ० करी, नमोऽर्हत्० स्तुति - "उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः । द्रुतमिह समीहितकृते, स्युः शासनदेवता भवताम् ॥७॥ पछी श्रीभवनदेवतायै करेमि काउसग्गं, अन्नत्थ० १ नवकारनो काउ० करी नमोऽर्हत्• कही स्तुति - "ज्ञानादिगुणयुतानां, नित्यं स्वाध्यायसंयमरतानाम् । विदधातु भवनदेवी, शिवं सदा सर्वसाधूनाम् ॥८॥ पछी क्षेत्रदेवतायै करेमि का० अन्नत्य० १ नव० का० नमोऽ० स्तुति - यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥९॥ पछी अंबिकार्य करेमि का. अन्नत्थ० १ नव० का० नमोऽर्हत् स्तुति - For Private Personal Use Only Jin Education intentional www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy