SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २ ।। ।। ३०० ।। Jain Education International ‘“अम्बा बालाङ्किताङ्काऽसौ, सौख्यरव्यातिं ददातु नः । माणिक्यरत्नालङ्कारचित्रसिंहासनस्थिता ||१०|| पछी अच्छुप्तायै करेमि का० अन्नत्थ १ नवकार० काउ० नमोऽर्हत् स्तुति "चतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना । भद्रं करोतु संघस्या-ऽच्छुप्ता तुरगवाहना ।।११॥ पछी समस्तवेयावच्चगराणं संतिगराणं सम्मद्दिट्ठिसमाहिगराणं करेमि काउ० अन्नत्थ० १ नवकार काउ० नमोऽर्हत्• कही स्तुतिसंघेऽत्र ये गुरुगुणौघनिघे सुवैयावृत्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः सदृष्टयो निखिलविघ्नविघातदक्षाः || १२॥ - उपर नवकार १ गणीने बेसी, नमुत्थुणं० जावंति चेइआई०, जावंत के वि० साहू० नमो० कही, नीचेनुं स्तवन कहे. “ॐ मिति नमो भगवओ, अरिहंतसिद्धायरिउवज्झाय । वरसव्वसाहुमुणिसंघ - धम्मतित्थप्पवयणस्स ॥१॥ सप्पणवं नमो भगवईइ, सुयदेवयाइ सुहयाए । सिवसंतिदेवयाणं, सिवपवयणदेवयाणं च ||२|| इंदागणिजमनेरइअ-वरुणवाउ कुबेर ईसाणा । बंभोनागुत्ति दसह - मवि अ सुदिसाण पालाणं ||३|| सोमयमवरुणवेसमण-वासवाणं तहेव पंचण्हं । तह लोगपालयाणं, सूराइगहाण य नवहं ||४|| साहंतस्स समक्खं, मज्झमिणं चैव धम्मणुठ्ठाणं । सिद्धिमविग्धं गच्छउ जिणाइनवकारओ धणिअं ||५|| उपर 'जयवीयराय' इत्यादि कहीने चैत्यवंदना समाप्त करवी. पछी वेदी उपर बेसी प्रतिष्ठाचार्ये आत्मामां नीचे प्रमाणे शुचिविद्या आरोपवी For Private & Personal Use Only ॥ श्री पाद लिप्तसूरि प्रणीतः प्रतिष्ठा विधिः ॥ ।। ३०० ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy