SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ S ।। कल्याण कलिका. खं० २ ॥ ॥ विविधवस्त्वधिवासना ॥ ॥ २८९ ॥ ह NHA ॐ श्रीं । एतद्वस्तु च विक्रेयं, विक्रीणामि यदञ्जसा । तत्सर्वं सर्वसम्पत्तिं, माविकाले प्रयच्छतु ॥३६॥ ३७ सर्व भोग्य उपकरणनी अधिवासना - ॐ खं खं । सर्वभोग्योपकरणं, सजीवं जीववर्जितम् । तत्सर्वं सुखदं भूयाद्, माभूत्पापं तदाश्रयम् ॥३७।। ३८ चामरोनी अधिवासना - ॐ चं चं । गोपुच्छसंभवं हृद्यं, पवित्रं चामरद्वयम् । राज्यश्रियं स्थिरीकृत्य, वाञ्छितानि प्रयच्छतु ॥३८॥ ३९ सर्व वाजाओनी अधिवासना - ॐ वदवद । सुषिरं च तथाऽऽनद्धं, ततं धनसमन्वितम् । वाद्यं प्रौढेन शब्देन, रिपुचक्रं निकृन्ततु ॥३९॥ ४० उपर जणावेल सिवायनी सर्व वस्तुओनी अधिवासना - ॐ श्री आत्मा । सर्वाणि यानि वस्तुनि, मम यान्त्युपयोगिताम् । तानि सर्वाणि सौभाग्यं, यच्छन्तु विपुलां श्रियम् ॥४०॥ जे जे वस्तुओनी अधिवासना पूर्वोक्त मंत्रोथी नथी थती ते सर्वनी उपर्युक्त मंत्रवडे करी शकाय छे. अधिवासना माटे सामान्य प्रकारे शुभ दिवस अने चन्द्रबल जोवू. ए सिवाय विशेष विधिनी अनुकूलता अथवा अवकाश न होय तो नीचे- पद्य भणीने सर्व देव, देवी, कलश, ध्वजादिनी स्थापना करी देवी. भद्रं कुरुष्व परिपालय सर्ववंश, विघ्नं हर स्व विपुलां कमलां प्रयच्छ ।' Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy