________________
यान
Ma|| विविध
।। कल्याण
कलिका. खं०२॥
वस्त्वधिवासना ॥
॥ २८८ ॥
थान
ॐ द्राँ द्रीं ह्रीं । अमुक्तं चैव मुक्तं च, सर्वं शस्त्रं सुतेजितम् । हस्तस्थं शत्रुघाताय, भूयान्मे रक्षणाय च ॥२९॥ ३० कवचनी अधिवासना - ॐ रक्ष रक्ष । लोहचर्ममयो दंशो, वज्रमन्त्रेण निर्मितः । पततोऽपि हि वज्रान्मे, सदा रक्षां प्रयच्छतु ॥३०॥ ३१ पाखरनी अधिवासना - ॐ रक्ष रक्ष । तुरङ्गस्यास्यरक्षार्थं प्रक्षरं धारितं सदा । कुर्यात् पोषं स्वपक्षीये, परपक्षे च खंडनम् ॥३१॥ ३२ ढालनी अधिवासना - ॐ रक्ष रक्ष । सर्वोपनाहसहितः, सर्वशस्त्राऽपवारणः । स्फरः स्फुरतु मे युद्धे, शत्रुवर्गक्षयंकरः ॥३२॥ ३३ गाय भैस बलदनी अधिवासना - ॐ घन घन । गावो नानाविधैर्वण्र्णैः, श्यामला महिषीगणाः । वृषभाः सर्वसंपत्तिं, कुर्वन्तु मम सर्वदा ॥३३॥ ३४ घरना उपकरणोनी अधिवासना - ॐ श्रीं । गृहोपकरणं सर्वं, स्थाली घट उदू(लू)खलम् । स्थिरं चरं वा सर्वत्र, सौख्यानि कुरुतात् गृहे ॥३४।। ३५ खरीदवानी वस्तुनी अधिवासना - ॐ श्रीं । गृह्यमाणं मया सर्वं, क्रेयवस्तु निरन्तरम् । सदैव लाभदं भूयात्, स्थिरं सुखदमेव च ॥३५॥ ३६ वेचवानी वस्तुनी अधिवासना -
श्री
भाव
|| २८८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org