SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ यान Ma|| विविध ।। कल्याण कलिका. खं०२॥ वस्त्वधिवासना ॥ ॥ २८८ ॥ थान ॐ द्राँ द्रीं ह्रीं । अमुक्तं चैव मुक्तं च, सर्वं शस्त्रं सुतेजितम् । हस्तस्थं शत्रुघाताय, भूयान्मे रक्षणाय च ॥२९॥ ३० कवचनी अधिवासना - ॐ रक्ष रक्ष । लोहचर्ममयो दंशो, वज्रमन्त्रेण निर्मितः । पततोऽपि हि वज्रान्मे, सदा रक्षां प्रयच्छतु ॥३०॥ ३१ पाखरनी अधिवासना - ॐ रक्ष रक्ष । तुरङ्गस्यास्यरक्षार्थं प्रक्षरं धारितं सदा । कुर्यात् पोषं स्वपक्षीये, परपक्षे च खंडनम् ॥३१॥ ३२ ढालनी अधिवासना - ॐ रक्ष रक्ष । सर्वोपनाहसहितः, सर्वशस्त्राऽपवारणः । स्फरः स्फुरतु मे युद्धे, शत्रुवर्गक्षयंकरः ॥३२॥ ३३ गाय भैस बलदनी अधिवासना - ॐ घन घन । गावो नानाविधैर्वण्र्णैः, श्यामला महिषीगणाः । वृषभाः सर्वसंपत्तिं, कुर्वन्तु मम सर्वदा ॥३३॥ ३४ घरना उपकरणोनी अधिवासना - ॐ श्रीं । गृहोपकरणं सर्वं, स्थाली घट उदू(लू)खलम् । स्थिरं चरं वा सर्वत्र, सौख्यानि कुरुतात् गृहे ॥३४।। ३५ खरीदवानी वस्तुनी अधिवासना - ॐ श्रीं । गृह्यमाणं मया सर्वं, क्रेयवस्तु निरन्तरम् । सदैव लाभदं भूयात्, स्थिरं सुखदमेव च ॥३५॥ ३६ वेचवानी वस्तुनी अधिवासना - श्री भाव || २८८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy