SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ॥ विविध ॥ कल्याणकलिका. खं० २॥ वस्त्वधिवासना ॥ ॐ रं । धर्मार्थकार्यहोमाय, स्वदेहाय वाऽनलम् । संघुक्षयामि न पापं, फलमस्तु ममेहितम् ॥८॥ ९ चूलानी अधिवासना - ॐरं । अग्न्यगारमिदं शान्तं, भूयाद्विघ्नविनाशनम् । तद्युक्तिपाकेनाऽनेन, पूजिताः सन्तु साधवः ॥९॥ १० सिघडीनी अधिवासना - ॐ रं । सर्वदेवेष्टदानस्य, सर्वतेजोमयस्य च । आधारभूता शकटी, वढेरस्तु समाहिता ॥१०॥ ११ वस्त्राधिवासना - ॐ श्रीं । चतुर्विधमिदं वस्त्रं, स्त्रीनिवाससुखाकरम् । वस्त्रं देवधृतं भूयात्, सर्वसंपत्तिदायकम् ॥११॥ १२ भुषणोनी अधिवासना - ॐ श्रीं । मुकुटाङ्गदहारार्ध-हाराः कटकनूपुरे । सर्वभूषणसंघातः, श्रियेऽस्तु वपुषा धृतः ॥१२॥ १३ पुष्पमालानी अधिवासना - ॐ श्रीं । सर्वदेवस्य संतृप्ति-हेतुर्माल्यं सुगंधि च । पूजाशेषं धारयामि, स्वदेहेन त्वदर्चना ॥१३॥ १४ सुगंधाधिवासना - ॐ हो । कर्पूरागुरुकस्तुरी-श्रीखंडशशिसंयुतः । गंधपूजादिशेषो मे, मंडनाय सुखाय च ॥१४॥ १५ तम्बोलनी अधिवासना - Jain Education inte For Private & Personal Use Only Twww.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy