SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ ॥ विविधवस्त्वधिवासना ।। ।। २८४ ।। १ पूजाभूमिनी अधिवासना - ॐ लल, पवित्रतायां मंत्रैक-भूमौ सर्वसुरासुराः । आयान्तुं पूजां गृह्णन्तु, यच्छन्तु च समीहितम् ॥१॥ २ शयन भूमिनी अधिवासना - ॐ लल, समाधि संहतिकरी, सर्वविघ्नापहारिणी । संवेशदेवताऽत्रैव, भूमौ तिष्ठतु निश्चला ॥२॥ ३ बेसवानी भूमिनी अधिवासना - ॐ लल, शेषमस्तकसंदिष्ठा, स्थिरा सुस्थिरमंगला । निवेशभूमावत्राऽस्तु, देवतास्थिरसंस्थितिः ॥३॥ ४ विहारभूमिनी अधिवासना - ॐ लल, पदे पदे निधानानां, खनीनामपि दर्शनम् । करोतु प्रीतहृदया, देवी विश्वंभरा मम ॥४॥ ५ क्षेत्रभूमिनी अधिवासना - ॐ लल, समस्तरम्यवृक्षाणां, धान्यानां सर्वसंपदाम् । निदानमस्तु मे क्षेत्र-भूमिः संप्रीतमानसा ॥५॥ ६ सर्व कार्योपयोगि सर्व भूमिनी अधिवासना - ॐ लल, यत्कार्यमहमत्रैक-भूमौ संपादयामि च । तच्छीघ्रं सिद्धिमायातु, सुप्रसन्नाऽस्तु मे क्षितिः ॥६॥ ७ जलनी अधिवासना - ॐ वव, जलं निजोपकाराय, परोपकृतयेऽथवा । पूजार्थायाऽथ गृह्णामि, भद्रमस्तु न पातकम् ॥७॥ ८ अग्निनी अधिवासना - ॥ २८४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy