SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. Ama|| विविध वस्त्वधिवासना ॥ खं.२ ॥ ॥ २८६ ॥ ॐ श्रीं । नागवल्लीदलैः पूग-कस्तूरी वर्णमिश्रितैः । ताम्बूलं मे समस्तानि, दुरितानि निकृन्ततु ॥१५॥ १६ चन्द्रवानी अने छत्रनी अधिवासना - ॐ श्रीं ह्रीं । मुक्ताजालसमाकीर्णं, छत्रं राज्यश्रियः समम् । श्वेतं विविधवर्णं वा, दद्याद् राज्यश्रियं स्थिराम् ॥१६॥ १७ शयनासन-सिंहासन आदिनी अधिवासना - ॐ ह्रीं लल । इदं शय्यासनं सर्वं, रचितं कनकादिभिः । वस्त्रादिभिर्वा काष्ठाद्यैः, सर्वसौख्यं करोतु मे ॥१७॥ १८ हाथी घोडाना पलाणनी अधिवासना - ॐ स्थाँ स्थी । सर्वावष्टम्भजननं, सर्वासनसुखप्रदम् । पर्याणं वर्यमत्राऽस्तु, शरीरस्य सुखावहम् ॥१८।। १९ पगरखानी अधिवासना - ॐ सः । काष्ठचर्ममयं पाद-त्राणं सर्वाङ्गिरक्षणम् । नयताद् मां पूर्णकाम-कारिणी भूमिमुत्तमाम् ॥१९॥ २० सर्व वासण वर्तनोनी अधिवासना - ॐ क्रॉ । स्वर्णरूप्यताम्रकांस्य-काष्ठमृच्चमभाजनम् । पानान्नहेतुः सर्वाणि, वांछितानि प्रयच्छतु ॥२०॥ २१ सर्व औषधोनी अधिवासना - ॐ सुधा सुधा । धन्वन्तरिश्च नासत्यौ मुनयोऽत्रिपुरःसराः । अत्रौषधस्य ग्रहणे निघ्नन्तु सकला रुजः ॥२१॥ २२ मणिरत्नोनी अधिवासना - ।। २८६ ।। For Private & Personal Use Only www.jainelibrary.org Jain Education international
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy