________________
॥ कल्याण
॥ तीर्थ
छ
कलिका. खं०२॥
यात्राशान्तिकम् ॥
॥ २५३ ॥
नवतत्त्वयुता त्रिपदी-श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या-नन्दाऽऽस्या जैनगीर्जीयात् ॥३॥ सिद्धाणं० बुद्धाणं० श्रीशांन्तिनाथ आराधनार्थं करेमि का. वंदण• १ लोगस्स. नथोऽर्हत् स्तुति० - श्रीशान्तिः श्रुतशान्तिः अशान्तिकोसावशान्तिमुपशान्तिं । नयतु सदा यस्य पदाः सुशान्तिदाः संतुषन्ति जने ॥४॥ श्रीद्वादशाङ्गी आराधनार्थं करेमि का. वंदण० १ नव० नमो० स्तुति -- सकलार्थसिद्धिसाधनबीजोपाङ्गा सदा स्फुरदुपाङ्गा । भवतादनुपहतमहातमोपहा द्वादशाङ्गी वः ।।५।। श्रुतदेवताये करेमि का. अन्नत्थ० १ नव० नमो० स्तुति - बद वदति न वाग्वादिनि भगवति कः श्रुतसरस्वतिगमेच्छुः । रङ्गत्तरङ्गमतिवर-तरणिस्तुभ्यं नम इतीह ॥६॥ शासनदेवतायै करेमि का० अन्नत्थ० १ नव० नमो० स्तुति - उपसर्गवलयविलयन-निरताजिनशासनावनैकरताः । द्रुतमिहसमीहितकृते स्युः शासनदेवता भवताम् ॥७॥ समस्तवैआवच्चगराणं० सन्ति० सम्म० अन्नत्य० १ नव० नमो. स्तुति - संघेऽत्र ये गुरुगुणौघनिधे सुवैयावृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्ट्यो निखिलविघ्नविघातदक्षाः ॥८॥ नवकार पूर्ण कही बेसीने नमुत्थुणं, जावंति, अजितशान्ति स्तवन कही जयवीयराय कहेवा. ते पछी इर्यावही पडिकमी काउसग्ग १ लोगस्सनो करी उपर लोगस्स प्रकट कही खमासमण देइ क्षेत्रदेवतायै करेमि का० १ लोग० |
॥ २५३ ।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org