________________
।। कल्याणकलिका. खं० २ ॥
ॐ हाँ ही हूँ हूँ ह्रौं हूँः अर्हते तीर्थोदकेन अष्टोत्तरशतौषधिसहितेन पष्टिलक्षाधिकैककोटिप्रमाणकलशैः स्नपयामि शान्तिं तुष्टिं पुष्टिं कुरु २ स्वाहा ।" ___आ पाठ बोली स्नात्राभिषेक करवो, वाजिंत्रनादपूर्वक अभिषेक करी अष्टविध पूजा करी आरती मंगलदीवो करवो, आगे नैवेद्य
॥ तीर्थयात्रा
ढोg.
शान्तिकम् ॥
।। २५२ ॥
ए पछी इर्यावही प्रतिक्रमवा पूर्वक नीचे प्रमाणे ८ थुइए देववंदन करे. ॐ नमः पार्श्वनाथाय विश्वचिन्तामणीयते । ॐ धरणेन्द्रवैरोट्या पद्मादेवीयुताय ते ॥१॥ शान्तितुष्टिमहापुष्टि-धृति कीर्तिविधायिने । ॐ ह्रीं द्विड् व्यालवेताल-सर्वाधिव्याधिनाशिने ॥२॥ जयाऽजिताऽऽख्या विजयाख्यापराजितयाऽन्वितः । दिशांपालैहैर्यक्षैर्विद्यादेवीभिरन्वितः ॥३॥ ॐ असिआउसाय नमस्तत्र त्रैलोक्यनाथताम् । चतुःषष्टिः सुरेन्द्रास्ते भासन्ते छत्रचामरैः ॥४॥ श्रीशंखेश्वरमण्डन-पार्श्वजिन ! प्रणतकल्पतरुकल्प चूरय दुष्टत्रातं, पूरय मे वाञ्छितं नाथ ॥५॥ जंकिंचि० नमुत्थुणं० अरिहंत चेइआणं. करेभि का. वंदणवत्ति० १ नवकार० नमोऽ० स्तुति - अर्हस्तनोतु स श्रेयः - श्रियं यद्ध्यनतो नरैः । अप्यन्द्री सकलाऽत्रैहि रंहसा सहसौच्यत ॥१॥ लोगस्स सब्बलोए० अरिहन्त० वंदण० अन्नत्थ० १ नव० का० नो स्तुति -
ओमिति मन्ता यच्छासनस्य नन्ता सदा यदंहिँश्च । आश्रीयते श्रिया ते भवतो भवतो जिनाः पान्तु ॥२॥ पुक्खरवरदी• वंदण० अन्नत्थ० १ नव० स्तुति -
॥२५२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org