SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ ॥ तीर्थयात्राशान्तिकम् ॥ ॥ २५१॥ श्रीशक्रप्रमुखा यक्षा जिनशासनसंस्थिताः । देवदेव्यस्तदन्येऽपि संघ रक्षन्त्वपायतः ॥९॥ श्रीमद्विमानमारूढा यक्षमातङ्गसंगता । सा मां सिद्धायिका पातु चक्रचापेषुधारिणी ॥१०॥ ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुत्तमाणं हाँ हाँ हूँ हूँ ह्रौं हूँः असिआउसा त्रैलोक्यललामभूताय क्षुद्रोपद्रवशमनाय अर्हते नमः स्वाहा ।' आ पाठ बोली अभिषेक करवो. अष्टपकारी पूजा करवी, पछी ४ अथवा ८ कलशा दूध जले भरीने स्नात्रकारो उभा रहीने नीचेनो स्नात्र पाठ भणावे. - ॐ तं संतिं संतिकरं, संतिण्णं सब्वभया । संति थुणामि जिणं, संति विहेउ मे स्वाहा ॥१॥ ॐ रोगजलजलणविसहर-चोरारिमइंदगयरणभयाई । पासजिणनामसंकित्तणेण पसमंति सव्वाई स्वाहा ॥२॥ ॐ वरकणयसंखविदम-मरगयघणसंनिहं विगयमोहं । सत्तरिसयं जिणाणं सब्वामरपूइयं वन्दे स्वाहा ॥३॥ ॐ भवणवइवाणवंतर-जोइसवासी विमाणवासी य । जे केवि दुट्ठदेवा, ते सव्वे उवसमंतु मम स्वाहा ॥४॥ श्रीमन्मन्दरमस्तके शुचिजलैधौते सदर्भाक्षते । पीठे मुक्तिवरं विधाय रचितेतत्पादपुष्पम्रजा ॥ इन्द्रोऽहं निजभूषणार्थममलं यज्ञोपवीतं दधे । मुद्राकंकणशेखराण्यपि तथा जैनाभिषेकोत्सवे ॥२॥ विश्वेश्वर्यैकवर्या स्त्रिदशपतिशिरःशेखरस्पृष्टपादाः, प्रक्षीणाऽशेषदोषाः सकलगुणगणग्राम धामान एव । जायन्ते जन्तवो यच्चरणसरसिजद्वन्द्वपूजान्विता श्री-अर्हन्तं स्नात्रकाले कलशजलभृतैरेभिराप्लावयेत्तम् ॥२॥ For Private & Personal Use Only || २५१ ।। w ww.jainelibrary.org Jain Education Internationa
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy