SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका, खं० २ ।। ।। २३५ ।। Jain Education International ॐ रोगजलजलणविसहर-चोरारिमइंदगयरणभयाई । पासजिणनामसंकित्तणेण पसमंति सव्वाई स्वाहा ||२| ॐ वरकणय संखविदुम-मरगयघणसंनिहं विगयमोहं । सत्तरिसयं जिणाणं, सव्वामरपूइयं वन्दे स्वाहा ||३|| ॐ भवणवइवाणवंतर-जोइसवासी विमाणवासी य । जे केवि दुट्ठदेवा, ते सव्वे उवसमंतु मम स्वाहा ||४|| १२- नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । ॐ सलिलाऽनलविषविषधर- दुष्टग्रहराजरोगरणभयतः । राक्षसरिपुगणमारी - चौरेतिश्वापदादिभ्यः || १२|| ह्रीं स्वाहा । ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुत्तमाणं ह्रीं ह्रीँ हूँ हूँ हूँ हूँ: असिआउसा त्रैलोक्यललामभूताय क्षुद्रोपद्रवशमनाय अर्ह नमः स्वाहा । ॐ तं संतिं संतिकरं संतिण्णं सव्वभया । संति थुणामि जिणं, संतिं विहेउ मे स्वाहा ||१|| ॐ रोगजलजलणविसहर- चोरारिमइंदगयरणभयाई । पासजिणनामसंकित्तणेण पसमंति सव्वाई स्वाहा ॥२॥ ॐ वरकणयसंखविदुम-मरगयघणसंनिहं विगयमोहं । सत्तरिसयं जिणाणं, सव्वामरपूइयं वन्दे स्वाहा || ३॥ ॐ भवणवइवाणवंतर-जोइसवासी विमाणवासी य । जे केवि ते सव्वे दुट्ठदेवा, ते सब्वे उवसमंतु मम स्वाहा ||४|| आ बोलीने बारमो अभिषेक करवो ||१२|| १३- नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । ॐ अथ रक्ष रक्ष सुशिवं, कुरु कुरु शांतिं च कुरु कुरु सदेति । तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु स्वस्तिं च कुरु कुरु त्वं ॥ १३ ॥ ह्रीं स्वाहा । For Private & Personal Use Only ॥ अष्टोत्तरि शत स्नात्र विधि ॥ ।। २३५ ।। w.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy