________________
॥ कल्याण-I कलिका. खं०२॥
॥ अष्टोत्तर शत स्नात्र
विधि ॥
ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुत्तमाणं हाँ ह्रीं हूँ हैं ह्रौं हूँ: असिआउसा त्रैलोक्यललामभूताय क्षुद्रोपद्रवशमनाय अर्हते * नमः स्वाहा ।
ॐ तं संतिं संतिकरं संतिण्णं सब्बभया । संतिं थुणामि जिणं संतिं बिहेउ मे स्वाहा ॥१॥ ॐ रोगजलजलणविसहर-चोरारिमइंदगयरणभयाइं । पासजिणनामसंकित्तणेण पसमंति सब्वाई स्वाहा ॥२॥ ॐ वरकणयसंखविदुम-मरगयघणसंनिहं विगयमोहं । सत्तरिसयं जिणाणं सब्वामरपूइयं वन्दे स्वाहा ॥३॥ ॐ भवणवइमाणवंतर-जोइसवासी विमाणवासी य । जे केवि दुट्ठदेवा, ते सव्वे उवसमंतु मम स्वाहा ॥४॥ आ बोलीने तेरमो अभिषेक करवो ॥१३॥ १४-नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ।
ॐ भगवति गुणवति शिवशांति-तुष्टि पुष्टि स्वस्तीह कुरु २ जनानां । ओमिति नमोनमो हाँ हाँ हूँ हूँ ह्रीं ह्रः यः क्षः ही फट् | | २ स्वाहा ॥१४॥ ही स्वाहा ।
ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुत्तमाणं हाँ ह्रीं हूँ हूँ ह्रौं हूँ: असिआउसा त्रैलाक्यललामभूताय क्षुद्रोपद्रवशमनाय अर्हते नमः स्वाहा ।
ॐ तं संतिं संतिकर, संतिण्णं सब्वभया । संतिं थुणामि जिणं, संति विहेउ मे स्वाहा ॥१॥ ॐ रोगजलजलणविसहर-चोरारिमइंदगयरणभयाई । पासजिणनामसंकित्तणेण पसमंति सब्बाइं स्वाहा ॥२॥ ॐ वरकणयसंखबिदुम-मरगय घणसंनिहं विगयमोहं । सत्तरिसयं जिणाणं, सव्वामरपूइयं वन्दे स्वाहा ॥३॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org