SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ॥ अष्टोत्तरि ॥ कल्याणकलिका. खं० २॥ शत स्नात्र विधि ॥ ॥ २३४ ॥ १०-नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । ॐ भक्तानां जन्तूनां, शुभावहे ! नित्यमुद्यते ! देवि !। सम्यग्दृष्टीनां धृति-रतिमतिबुद्धिप्रदानाय ॥१०॥ ह्रीं स्वाहा ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुत्तमाणं हाँ ह्रीं हूँ हैं ह्रौं हूँः असिआउसा त्रैलोक्यललामभूताय क्षुद्रोपद्रवशमनाय अर्हते | नमः स्वाहा । ॐ तं संतिं संतिकरं, संतिण्णं सब्वभया । संतिं थुणामि जिणं, संति विहेउ मे स्वाहा ॥१॥ ॐ रोगजलजलणविसहर-चोरारिमइंदगयरणभयाई । पासजिणनामसंकित्तणेण पसमंति सब्बाई स्वाहा ॥२॥ ॐ बरकणय संखविद्रुम-मरगयघणसंनिहं विगयमोहं । सत्तरिसयं जिणाणं, सञ्चामरपूइयं वन्दे स्वाहा ॥३॥ ॐ भवणवइ वाणवंतर-जोइसवासी विमाणवासी य । जे केवि दुठ्ठदेवा, ते सव्वे उबसमंतु मम स्वाहा ॥४॥ आ बोलीने दसमो अभिषेक करवो ॥१०॥ ११-नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । ॐ जिनशासननिरताना, शान्तिनतानां च जगति जनतानाम् । श्रीसंपत्कीर्तियशो-वर्द्धिनि ! जयदेवि ! विजयस्व !॥ १शा ही स्वाहा । ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुत्तमाणं हाँ ह्रीं हूँ हैं ह्रौं हूँः असिआउसा त्रैलोक्यललामभूताय क्षुद्रोपद्रवशमनाय अर्हते नमः स्वाहा । ॐ तं संतिं संतिकरं संतिण्णं सब्वभया ! संतिं थुणामि जिणं, संतिं बिहेउ मे स्वाहा ॥११॥ ॥ २३४ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy