SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ॥ ।। २२७ ।। Jain Education Internati पछी चार कलश सुवर्ण पाणीए तथा क्षीरोदक पंचामृते भरीने शान्ति घोषणा पूर्वक उच्चरते स्नात्र करीए - यथा-‘“रोगशोकादिभिर्दोषै रजिताय जितारये । नमः श्रीशान्तये तस्मै, विहितानन्तशान्तये ||१|| श्रीशान्तिजिनभक्ताय, भव्याय सुखसंपदः । श्रीशान्तिदेवता देया- दशान्तिमपनीयताम् ॥२॥ अम्बा निहतडिम्बा मे, सिद्धबुद्धसमन्विता । सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् ||३|| धराधिपतिपत्नी या, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां पातु फुल्लत्फणावली ॥४॥ चंचचक्रधरा चारु- प्रवालदलदीधितिः । चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ||५|| खङ्गखेटककोदण्ड-बाणपाणी तडिद्युतिः । तुरंगगमनाऽछुप्ता, कल्याणानि करोतु मे ॥६॥ मथुरापुरीसपार्श्व-सुपार्श्वस्तू परक्षिका । श्रीकुबेरा नरारूढा, सुताङ्काऽवतु वो भयात् ॥७॥ ब्रह्मशान्तिः स मां पाया-दपायाद्वीरसेवकः । श्रीमद्वीरपुरे सत्या, येन कीर्तिः कृता निजा ॥८॥ श्रीशक्रप्रमुखा यक्षा, जिनशासनसंस्थिताः । देवीदेवास्तदन्येऽपि, संघं रक्षन्त्वपायतः || ९ || श्रीमद्विमानमारूढा, यक्षमातंगसंगता । सा मां सिद्धायिका पातु, चक्रचापेषुधारिणी ॥ १०" त्यार पछी गेवासूत्रनो एकवीस तारनो दोरो करी, तेने फूल गुंथणीये नवकार १ उवस्सग्गहर २ लोगस्स ३ ए त्रणथी सातार मंत्रीने देहरा उपर तथा घर उपर वींटवो, तथा गाम कोटे वटवो. पछी वज्रपंजर करी अष्टप्रकारी पूजानो सामान मेलवी, एकसो आठ नालनो कलश क्षीरोदक- पंचामृते भरी ४ तथा ८ कलशे करी For Private & Personal Use Only ॥ अष्टोत्तर शत स्नात्र विधि ॥ ।। २२७ ।। jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy