SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ ॥ दशमाह्रिके अञ्ज| नशलाका प्रतिष्ठाविधि ॥ ।। २१० ॥ संघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सहभवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥११॥ १ नवकार प्रकट कही 'नमुत्थुणं०, जावंति चेइआइ०, नमो०, स्तवनं: - ओमिति नमो भगवओ, अरिहंतसिद्धायरिअउवज्झाय । वरसब्बसाहमुणिसंघ-धम्मतित्थप्पवयणस्स ॥११॥ सप्पणव नमो तह भगवईइ, सुयदेवयाए सुहयाए । सिवसंतिदेवयाणं, सिवपवयणदेवयाणं च ॥२॥ इंदागणिजमनेरइअ-वरुणवाउकुबेरईसाणा । बंभो नागुत्तिदसण्ह-मवि अ सुदिसाण पालाणं ॥३॥ सोमयमवरुणवेसमण-वासवाणं तहेव पंचण्डं । तह लोगपालयाणं, सूराइगहाण य नवण्हं ॥४॥ साहंतस्स समक्खं, मज्झमिणं चेव धम्मणुट्ठाणं । सिद्धिमविग्धं गच्छउ, जिणाइनवकारओ धणिअं ॥५॥ जयवीयराय संपूर्ण कहेवा । प्रथमेऽनि तृतिये वा, पञ्चमे सप्तमे शुभे । विद्वान् कङ्कण-मुक्त्यर्थं, विधिं कुर्यादधस्तनम् ॥१६॥ पञ्चामृतैजिनस्नानं, विधाय प्रथमं ततः । अष्टोत्तरशतघटैः, शुद्धनीरेण पूरितः ॥१६५।। चक्रे देवेन्द्रराजैरि-त्यादि घोषपुरस्सरम् । संस्नप्य पूजयेत् प्राज्य-नैवेद्यमुपढौकयेत् ॥१६६॥ दिशासु बलिमुत्क्षिप्य, कृत्वा च जिनवन्दनम् । सौभाग्यमन्त्रमारोप्य, मोचयेत् कङ्कणं करात् ॥१६७।। प्रतिष्ठाना दिवसे अथवा त्रीजे, पांचमे वा सातमे शुभ दिवसे कंकण मोचन निमित्ते विद्वान विधिकारे नीचेनी विधि करवी. बाबा Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy