SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ ॥ दशमाकहिके अञ्ज| नशलाकाप्रतिष्ठाविधि ॥ यदधिष्ठिताः प्रतिष्ठाः, सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिंब सा विशतु, देवता सुप्रतिष्ठमिदम् ॥४॥ श्रुतदेवतायै करेमिका०, १ नव०, नमो०, स्तुतिः - वद वदति न वाग्वादिनि ! भगवति ! कः श्रृतसरस्वतिगमेच्छुः । रंगत्तरंगमतिवर-तरणिस्तुभ्यं नम इतीह ॥५॥ शान्तिदेवतायै करेमि का०, १ नव०, नमो०, स्तुतिः - श्रीचतुर्विधसंघस्य, शासनोन्नतिकारिणी । शिवशांतिकरी भूयाच्छीमती शान्तिदेवता ॥६॥ क्षेत्रदेवतायै करेमि का०, अन्नत्थ०, १ नव० नमो०, स्तुतिः - यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्र देवता नित्यं, भूयान्नः सुखदायिनी ॥७॥ शासनदेवतायै करेमि का०, अन्नत्थ०, १ नव० नमो०, स्तुतिः - या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्धयर्थं, भूयाच्छासनदेवता ।।८।। अम्बादेव्यै करेमि का०, अन्नत्थ०, १ नव०, नमो०, स्तुतिः - अम्बा बालाकिताङ्काऽसौ, सौख्यख्यातिं ददातु नः । माणिक्यरत्नालङ्कार-चित्रसिंहासनस्थिता ॥९॥ अच्छुप्तायै करेमि का०, अन्नत्थ०, १ नव०, नमो०, स्तुतिः - चतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना । भद्रं करोतु संघस्याऽच्छुप्ता तुरगवाहना ॥१०॥ समस्तवेआवच्चगराणं, संति०, करेमि का०, अन्नत्थ०, १ नव०, नमो०, स्तुतिः - For Private & Personal use only ॥ २०९ ॥ Jain Education International sow.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy