SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ | ।। कल्याण कलिका. खं० २ ॥ । ॥ दशमाह्निके अञ्जनशलाकाप्रतिष्ठाविधि ।। ॥ २०८ ।। अने स्तुतिओ नीचे लखेला बोलवां ॐ नमः पार्श्वनाथाय, विश्वचिन्तामणीयते । ही धरणेन्द्रवैरुट्या-पद्मादेवीयुताय ते ॥१॥ शान्ति-तुष्टि-महाष्टि-धृतिकीर्तिविधायिने । ॐ ही द्विड्व्यालवेताल-सर्वाधिव्याधिनाशिने ॥२॥ जयाऽजिताख्याविजया-ऽख्याऽपराजितयान्वितः । दिशांपालैहैर्य:-विद्यादेवीभिरन्वितः ॥३॥ ॐ असिआउसाय नमस्तत्र त्रैलोक्यनाथताम् । चतुःषष्ठिसुरेन्द्रास्ते, भासन्ते छत्रचामरैः ॥४॥ श्रीशंखेश्वरमण्डन ! पार्श्वजिन ! प्रणतकल्पतरुकल्प । चूरय दुष्टवातं, पूरय मे वाञ्छितं नाथ !॥५॥ नमुत्थणं० अरिहंत चेईआणं, बंदणवत्ति०, अन्नत्थ०, १ नव०, नमोऽहत्०, स्तुतिः - अहंस्तनोतु स श्रेयः-श्रियं यद्धयानतो नरैः । अप्यैन्द्री सकलाऽत्रैहि, रंहसा सहसौच्यत ॥११॥ लोगस्स०, सब्बलोए अरिहंत०, वन्दणव०, अन्नत्थ० १ नव०, स्तुतिः - ओमितिमन्ता यच्छासनस्य नन्ता सदा यदद्मिश्च । आश्रीयते श्रिया ते, भवतो भवतो जिनाः पान्तु ॥२॥ पुक्खरवरदीवड्ढे०, सुअस्स०, वन्दणव०, अन्नत्थ०, १ नव० स्तुतिः - नवतत्त्वयुतात्रिपदीश्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्ति विद्या-नन्दाऽऽस्या जैनगीर्जीयात् ॥३॥ सिद्धाणं बुद्धाणं०, कंकणछोटनार्थ-प्रतिष्ठादेवता विसर्जनार्थं करेमि काउसग्गं अन्नत्थ०, १ लोगस्स०, सागरवरगंभीरा०, नमो०, | स्तुतिः - |॥ २०८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy