SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ॥ दशमा ॥ कल्याणकलिका. खं०२॥ कहिके अञ्ज नशलाकाप्रतिष्ठाविधि ॥ पछी प्रतिष्ठागुरुए नीचे प्रमाणे देववंदन करवू - आकाशगामित्वचतुर्मुखत्व, विश्वेश्वरत्वाऽमितवीर्यताद्याः । प्रिया हिता वागपि यत्र नित्यं, नमो नमस्तीर्थकराय तस्मै ॥१॥ देवेन्द्रवन्धमनिमेषनिसेवितांत्रिं, सत्प्रातिहार्यविभवाचितमाप्तमुख्यम् । लोकातिषायिचरितं वरितं गुणौघै- श्चिद्रुपमस्तवृजिनं हि जिनं नमामि ॥२॥ अशोकवृक्षः सुरपुष्पवृष्टि-दिव्यध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रमेतैर्युतं नौमि जिनेशरुपम् ॥३॥ नित्योदयं दलितमोहमहान्धकार, संसारतापहरणं शरणं गुणानाम् । नष्टाष्टकर्मकलिलं विजितान्तरारम् रुपं व्रजामि शरणं जितशीतभानोः ॥४॥ गजेन्द्रसिंहादिभयं समुद्र-संग्रामसग्निमहोदराद्याः । यतः प्रणाशं छुपयान्ति सद्यः, सदा तमचै शिवदं जिनेन्द्रम् ॥५॥ उपरनां नमस्कार काव्यो बोलीने नमुत्थुणं कही जे तीर्थंकरनी प्रतिष्ठा होय तेनी स्तुती कहेवी, बीजा 'ओमिति मन्ता' अने 'नवतत्त्वयुता' आ बे स्तुतिओ कही 'सिद्धाणं बुद्धाणं' कही, श्रीप्रतिष्ठादेवतायै करेमि काउस्सग्गं०, अन्नत्थ. कही, लोगस्स १ काउस्सग्ग करवा, नमोऽर्हत्, कही - यदधिष्ठिताः प्रतिष्ठाः, सर्वाः सर्वास्पदेषु नन्दन्ति । जिनबिम्बं सा विशतु, देवता सुप्रतिष्ठमिदम् ॥ आ प्रतिष्ठादेवतानी स्तुति कहेवी, पछी श्रुतदेवता १, शान्तिदेवता २, क्षेत्रदेवता ३, शासनदेवता ४, अने समस्त वेयावच्चगर ५ | ना काउस्सग्ग १-१ नवकारना करवा, नमोऽर्हत् कही नीचेनी स्तुतिओ अनुक्रमे कहेवी - AASHA MM Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy