________________
॥ कल्याण-Is कलिका. खं० २॥
॥ अष्टमाहिके अष्टादश अभि। षेक विधि ।।
।। १८१ ॥
साय
0
SBA
alla
STO
श्वेत अथवा पीत सरसबमिश्रित चंदन-गोरोचननो ललाटमां तिलक करवो. तिलक करतां नीचेनुं काव्य बोलवू.
"भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोदमव-सिद्धार्थकरोचनातिलकः ॥शा" तिलक कर्या पछी नीचे- काव्य बोलतां मस्तके पुष्प चढावq.
“किं लोकनाथ ! भवतोऽतिमहतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एप कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचे- काव्य बोलीने दशांग धूप उखेवबो - “मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ॥१॥"
पञ्चामृतनो अभिषेक - अढार अभिषेकने अन्ते घृत १, दुग्घ २, दहि ३, खांड ४, सौषधि चूर्ण ५; आ पांच द्रव्योर्नु पंचामृत करीने नीचेना श्लोको बोली तेनो अभिषेक करवो, -
नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । घृतमायुर्वृद्धिकरं, भवति परं जैनगात्रसंपर्कात् तद् भगवतोऽभिषेके, पातु घृतं घृतसमुद्रस्य ॥१॥ दुग्धं दुग्धांभोधे-रुपाहृतं यत्पुरा सुरवरेन्द्रैः । तद् बलपुष्टिनिमित्तं, भवतु सतां भगवदभिषेकात् ॥२॥ दधि मंगलाय सततं, जिनाभिषेकापयोगतोऽप्यधिकम् । भवतु भविनां शिवा-ध्वनि दधिजलधेराहृतं त्रिदशैः ॥३॥ इक्षुरसोदादुपहृत-इक्षुरसः सुरवरैस्त्वदभिषेके । भवदवसदवथु भविनां, जनयतु नित्यं सदानन्दम् ॥४॥
For Private & Personal Use Only
यान
|| १८१ ॥
पोल
Jain Education International
www.jainelibrary.org