SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ।। ।। १८० ।। Jain Education International " मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ||१||” १७ कर्पूर जल - नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । शशिकरतुषारधवला, उज्ज्वलगंधा सुतीर्थजलमिश्रा । कर्पूरोदकधारा, सुमंत्रपूता पततु बिम्बे ॥ १७ ॥ ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसवमिश्रित चंदन - गोरोचननो ललाटमां तिलक करवो. तिलक करतां नीचेनुं काव्य बोलबुं. "भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोद्भव- सिद्धार्थकरोचनातिलकः ||१|| " तिलक कर्या पछी नीचेनुं काव्य बोलतां मस्तके पुष्प चढावबुं. " किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चिदुष्णीषदेशमधिरुह्य विभान्ति येन ||१||” नीचेनुं काव्य बोलीने दशांग धूप उखेबबो - “मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ||१|| ” १८ बिम्बोपरि पुष्पांजलिक्षेप नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । नानासुगन्धिपुष्पौघ- रञ्जिता चंचरीककृतनादा । धूपामोदविमिश्रा, पततात्पुष्पांजलिर्बिम्बे ॥ १८॥ ॐ नमो जिनाय हाँ अर्हते स्वाहा । For Private & Personal Use Only ॥ अष्टमा ह्निके अष्टा दश अभि षेक विधि ॥ ।। १८० ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy