SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ।। कल्याणकलिका. खं० २॥ || अष्टमाहिके अष्टा| दश अभि | षेक ॥ १७९ ॥ विधि ॥ तिलक कर्या पछी नीचे- काव्य बोलतां मस्तके पुष्प चढावq. "किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचे- काव्य बोलीने दशांग धूप उखेववो - “मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकार, लोकगुरोर्दह धूपमुदारम् ॥१॥" १६ तीर्थ जल-नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । जलधिनदीह्रदकुण्डेषु, यानि तीर्थोदकानि शुद्धानि । तैमन्त्रसंस्कृतैरिह, बिम्बं स्नपयामि सिद्धयर्थम् ॥१६॥ ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसवमिश्रित चंदन-गोरोचननो ललाटमा तिलक करवो. तिलक करतां नीचे- काव्य बोलवू. “भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोमव-सिद्धार्थकरोचनातिलकः ॥शा" तिलक कर्या पछी नीचे- काव्य बोलतां मस्तके पुष्प चढाव. "किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचे- काव्य बोलीने दशांग धूप उखेववो - श sth नत्र ॥ १७९ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy