SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ GRE ।। कल्याणकलिका. | खं० २॥ विधि ॥ ___ॐ नमोऽर्हत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यगताय अष्टदिक् कुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय | त्रैलोक्यमहिताय आगच्छ आगच्छ, स्वाहा । ॥ अष्टमाजिनाह्वान पछी विधिकारे नीचे प्रमाणे दिक्पालोनुं आह्वान करवू - कहिके अष्टा१ ॐ इन्द्राय सायुधाय सवाहनाय सपरिकराय इह जिनेन्द्रप्रतिष्ठाविधौ (अढार अभिषेक विधौ) आगच्छ आगच्छ स्वाहा। दश अभि क २ ॐ अग्नये सायुधाय सवाहनाय सपरिकराय इह जिनेन्द्रप्रतिष्ठाविधौ (अढार अभिषेक विधौ) आगच्छ आगच्छ स्वाहा। ३ ॐ यमाय सायुधाय सवाहनाय सपरिकराय इह जिनेन्द्रप्रतिष्ठाविधौ (अढार अभिषेक विधौ) आगच्छ आगच्छ स्वाहा। ४ ॐ निर्ऋतये सायुधाय सवाहनाय सपरिकराय इह जिनेन्द्रप्रतिष्ठाविधौ (अढार अभिषेक विधौ) आगच्छ आगच्छ स्वाहा। - ५ ॐ वरुणाय सायुधाय सवाहनाय सपरिकराय इह जिनेन्द्रप्रतिष्ठाविधौ (अढार अभिषेक विधौ) आगच्छ आगच्छ स्वाहा। ६ ॐ वायवे सायुधाय सवाहनाय सपरिकराय इह जिनेन्द्रप्रतिष्ठाविधौ (अढार अभिषेक विधौ) आगच्छ आगच्छ स्वाहा। ७ ॐ कुबेराय सायुधाय सवाहनाय सपरिकराय इह जिनेन्द्रप्रतिष्ठाविधौ (अढार अभिषेक विधौ) आगच्छ आगच्छ स्वाहा। ८ ॐ ईशानाय सायुधाय सवाहनाय सपरिकराय इह जिनेन्द्रप्रतिष्ठाविधौ (अढार अभिषेक विधौ) आगच्छ आगच्छ स्वाहा। ९ ॐ नागाय सायुधाय सवाहनाय सपरिकराय इह जिनेन्द्रप्रतिष्ठाविधौ (अढार अभिषेक विधौ) आगच्छ आगच्छ स्वाहा। १. ॐ ब्रह्मणे सायुधाय सवाहनाय सपरिकराय इह जिनेन्द्रप्रतिष्ठाविधौ (अढार अभिषेक विधौ) आगच्छ आगच्छ स्वाहा। ए मंत्रोथी प्रत्येक दिक्पालन आह्वान तेनी दिशा संमुख उभा रहीने करवू 'स्वाहा' पछी तेनी तरफ वासक्षेप करवो अने श्रावके ॥ १७२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy