________________
।। कल्याण
कलिका. खं० २ ॥
|| अष्टमाह्निके अष्टादश अभि
॥ १७१ ।।
विधि ।।
नानाकुष्टाद्यौषधि-संसृष्टे तद्युतं पतन्नीरम् । बिंबे कृतसन्मन्त्रं, कर्मोघं हरतु भव्यानाम् ।।८।। ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसवमिश्रित चंदन-गोरोचननो ललाटमां तिलक करवो. तिलक करतां नीचे- काव्य बोलवू. "भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोद्मव-सिद्धार्थकरोचनातिलकः ॥१॥" तिलक कर्या पछी नीचेनुं काव्य बोलतां मस्तके पुष्प चढावq. "किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चि-दष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचे- काव्य बोलीने दशांग धूप उखेवबो -
“मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ॥१॥" ९ द्वितीयाष्टकवर्ग जल-नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । मेदाद्यौषधिभेदो-ऽपरोऽष्टवर्गः स्वमंत्रपरिपूतः । जिनबिम्बोपरि निपतत्, सिद्धिं विदधातु भव्यजने ॥९॥ ॐ नमो जिनाय हां अर्हते स्वाहा ।
जिनाबानादि आन्तर विधि :- नव अभिषेक थया पछी प्रतिष्ठाचार्ये (अभिषेक निश्रादाताए) उभा थई गरुड, मुक्ताशुक्ति | । अने परमेष्ठी नामक त्रण मुद्राओ पैकीनी कोई पण एक मुद्रा करीने प्रतिष्ठाप्य देवनुं आ प्रमाणे आह्वान करवू -
Jain Education International
For Private & Personal use only
www.jainelibrary.org