SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं०२॥ ॥ अष्टमाह्निके अष्टादश अभि ।। १७० ॥ विधि ।। किं वाऽद्भुतः सुमनसां गुण एष कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचेनुं काव्य बोलीने दशांग धूप उखेवबो - “मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकार, लोकगुरोर्दह धूपमुदारम् ॥१॥" ७ मूलिकाचूर्ण जल-नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ।। सुपवित्रमूलिकावर्ग-मर्दिते तदुदकस्य शुभधारा । बिम्बेऽधिवाससमये, यच्छतु सौख्यानि निपतन्ती ॥७॥ ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसवमिश्रित चंदन-गोरोचननो ललाटमां तिलक करवो. तिलक करतां नीचे- काव्य बोल. “भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोद्मव-सिद्धार्थकरोचनातिलकः ॥१॥" तिलक कर्या पछी नीचेनुं काव्य बोलतां मस्तके पुष्प चढावg. "किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एप कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचे- काव्य बोलीने दशांग धूप उखेववो - "मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकार, लोकगुरोर्दह धूपमुदारम् ॥१॥" ८ प्रथमाष्टकवर्ग जल-नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । ॥ १७०॥ Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy