SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ।। ।। १६९ ।। Jain Education International श्वेत अथवा पीत सरसवमिश्रित चंदन - गोरोचननो ललाटमां तिलक करवो. तिलक करतां नीचेनुं काव्य बोलवु . "भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोद्भव - सिद्धार्थकरोचनातिलकः ||१||” तिलक कर्या पछी नीचेनुं काव्य बोलतां मस्तके पुष्प चढावबुं. “किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एप कश्चिदुष्णीषदेशमधिरुह्य विभान्ति येन || १ || ” नीचेनुं काव्य बोलीने दशांग धूप उखेववो - ‘“मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ||१||” ६ सदौषधिचूर्णजल-नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । सहदेव्यादिसदौषधि-वर्गेणोद्वर्त्तितस्य विम्बस्य । संमिश्रं बिम्बोपरि, पतज्जलं हरतु दुरितानि ||६|| ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसवमिश्रित चंदन - गोरोचननो ललाटमां तिलक करवो. तिलक करतां नीचेनुं काव्य बोलवु . “भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोद्भव - सिद्धार्थकरोचनातिलकः ||१||” तिलक कर्या पछी नीचेनुं काव्य बोलतां मस्तके पुष्प चढावबुं. “किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । For Private & Personal Use Only ॥ अष्टमा ह्निके अष्टादश अभि षेक विधि ॥ ।। १६९ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy