SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ Ama|| अष्टमा ह्निके अष्टादश अभि ॥ १६८ ॥ विधि ॥ “मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ॥१॥" ४ मंगलमृत्तिका जल- नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । पर्वतसरोनदीसंग-मादिमृद्भिश्च मंत्रपूताभिः । उद्वर्त्य जैनबिंम्बं 'स्नपयाम्यधिवासनासमये' ॥४॥ ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसवमिश्रित चंदन-गोरोचननो ललाटमां तिलक करवो. तिलक करतां नीचेनुं काव्य बोलवू. "भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोद्मव-सिद्धार्थकरोचनातिलकः ॥॥" तिलक कर्या पछी नीचे- काव्य बोलतां मस्तके पुष्प चढावq.. "किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचे- काव्य बोलीने दशांग धूप उखेववो - “मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकार, लोकगुरोर्दह धूपमुदारम् ॥" ५ पंचगव्यदर्भोदक-नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । जिनबिम्बोपरि निपतद्, घृतदधिदुगधादिद्रव्यपरिपूतम् । दर्भोदकसंमिश्र, पंचगवं हरतु दुरितानि ॥५॥ ॐ नमो जिनाय हाँ अर्हते स्वाहा । ॥ १६८ ॥ www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy