SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ ॥ अष्टमाहिके अष्टादश अभि षेक विधि ॥ ॥ १६७ ॥ तिलक कर्या पछी नीचे- काव्य बोलतां मस्तके पुष्प चढावबुं. "किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किंवा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचेनु कान्य बोलीने दशांग धूप उखेवबो - “मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकार, लोकगुरोर्दह धूपमुदारम् ॥१॥" ३ कषायछाल जल-नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । प्लक्षाश्वत्थोदुम्बर-शिरीषछल्ल्यादिकल्कसंमिश्रम् । बिंबे कषायनीरं, पततादधिवासितं जैने ॥३॥ ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसबमिश्रित चंदन-गोरोचननो ललाटमां तिलक करवो. तिलक करतां नीचेनुं काव्य बोलबुं. "भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोद्मव-सिद्धार्थकरोचनातिलकः ॥शा" तिलक कर्या पछी नीचेर्नु कान्य बोलतां मस्तके पुष्प चढावQ. "किं लोकनाथ ! भवतोऽतिमहतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचेर्नु कान्य बोलीने दशांग धूप उखेवबो - For Private & Personal Use Only ॥ १६७ ॥ www.jainelibrary.org Jain Education International
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy