________________
|अष्टमा
क
॥ कल्याण-IN कलिका. खं० २ ॥
हिके अष्टादश अभि
पेक विधि ॥
।। १६६ ॥
सुपवित्रतीर्थनीरेण, संयुतं गंन्धपुष्पसंमिश्रम् । पततु जलं बिंबोपरि, सहिरण्यं मन्त्रपरिपूतम् ॥१॥ ॐ नमो जिनाय हाँ अर्हते स्वाहा । अहिं श्वेत अथवा पीत सरसवमिश्रित चंदन-गोरोचननो ललाटमां तिलक करवू. तिलक करतां नीचेनु कान्य बोलवू. “भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोद्मव-सिद्धार्थकरोचनातिलकः ॥१॥" तिलक कर्या पछी नीचेनुं काव्य बोलतां मस्तके पुष्प चढावq. "किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचे- काव्य बोलीने दशांग धूप उखेववो - “मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ॥१॥" २ पंचरत्न जल-'नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' नानारत्नौघयुतं, सुगन्धपुष्पाधिवासितं नीरम् । पतताद् विचित्रवर्णं, मंत्राढ्यं स्थापनाबिम्बे ।।२।।
ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसवमिश्रित चंदन-गोरोचननो ललाटमा तिलक करवो. तिलक करतां नीचेनुं काव्य बोलवू. "भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोदुमव-सिद्धार्थकरोचनातिलकः ॥शा"
|| १६६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org