SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ |अष्टमा क ॥ कल्याण-IN कलिका. खं० २ ॥ हिके अष्टादश अभि पेक विधि ॥ ।। १६६ ॥ सुपवित्रतीर्थनीरेण, संयुतं गंन्धपुष्पसंमिश्रम् । पततु जलं बिंबोपरि, सहिरण्यं मन्त्रपरिपूतम् ॥१॥ ॐ नमो जिनाय हाँ अर्हते स्वाहा । अहिं श्वेत अथवा पीत सरसवमिश्रित चंदन-गोरोचननो ललाटमां तिलक करवू. तिलक करतां नीचेनु कान्य बोलवू. “भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोद्मव-सिद्धार्थकरोचनातिलकः ॥१॥" तिलक कर्या पछी नीचेनुं काव्य बोलतां मस्तके पुष्प चढावq. "किं लोकनाथ ! भवतोऽतिमहर्धतैषा, किं वा स्वकार्यकुशलत्वमिदं जनानाम् । किं वाऽद्भुतः सुमनसां गुण एष कश्चि-दुष्णीषदेशमधिरुह्य विभान्ति येन ॥१॥" नीचे- काव्य बोलीने दशांग धूप उखेववो - “मीनकुरंगमदाऽगुरुसारं, सारसुगंधनिशाकरतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ॥१॥" २ पंचरत्न जल-'नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' नानारत्नौघयुतं, सुगन्धपुष्पाधिवासितं नीरम् । पतताद् विचित्रवर्णं, मंत्राढ्यं स्थापनाबिम्बे ।।२।। ॐ नमो जिनाय हाँ अर्हते स्वाहा । श्वेत अथवा पीत सरसवमिश्रित चंदन-गोरोचननो ललाटमा तिलक करवो. तिलक करतां नीचेनुं काव्य बोलवू. "भाति भवतो ललाटे, राकाचन्द्रार्धसंनिभे भगवन् । प्राप्तलयो मलयोदुमव-सिद्धार्थकरोचनातिलकः ॥शा" || १६६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy