SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ।। ।। १५९ ।। Jain Education International “अमृतगति १५ र्भवनेन्द्रोऽमृतवाहननामकः १६, वेलम्बक १७, प्रभञ्जनौ १८, घोष१९ महाघोषकावपि २० ||९||” “कालेन्द्रोऽथ १ महाकालः २, सुरूपः ३ प्रतिरूपकः ४ । पूर्णभद्र५ - माणिभद्रौ६, भीमेन्द्रो७, महाभीमकः ८ || १० |” “किन्नर : ९ किंपुरुषेन्द्रः १०, सत्पुरुषस्तथैव ११ हि । महापुरुष १२ नामैको ऽतिकायश्च १३ तथाऽपरः || ११||” " महाकायो १४ गीतरति १५ - गीतयशाश्व१६ षोडश । संनिहितः १ समानीको २, धाता३ विधाता ४थापरः ||१२|| " “ऋषीन्द्रो५ ऋषिपालथे६, श्वरश्वापि महेश्वरः ८ । सुवत्सो९ विशालेन्द्रश्व १० हासो ११ हासरति : १२ पुनः ||१३||” “श्वेतो१३ महाश्वेतः १४ पतङ्ग १५ पतंगपतिश्वराः १६ चन्द्रा१ दित्यौ२ ज्योतिषेन्द्रौ कल्पेन्द्रादशधा पुनः || १४ || " " सौधर्मेन्द्र १ ईशानेन्द्रः २, सनत्कुमार ३ पुरन्दरः । माहेन्द्रो४ ब्रह्मेन्द्रश्च५, लान्तकेन्द्रश्च६ वज्रिणः || १५ || ” " शुक्रेन्द्रः ७ सहखारेन्द्र८, आनत - प्राणतेश्वरः ९ । आरणाच्युतशक्रश्च १०, इतीन्द्राः चतुःषष्ठिका || १६ || " (आ प्रकारना श्लोको भणीने) “ॐ ह्रीँ धुँ हुँ सौधर्मेन्द्रादिचतुःषष्ठिरिन्द्रा अस्मिन् प्रतिष्ठामहोत्सवे सर्वविघ्नप्रशान्तिकरा भगवदाज्ञया सावधाना भवन्तु स्वाहा । " ए लोको तथा मंत्र भणीने ‘“श्रीमन्मन्दरमस्तके शुचिजलैर्धौते सदर्भाक्षते, पीठे मुक्तिवरं निधाय रुचिरे तत्पादपुष्पम्रजा । इन्द्रोऽहं निजभूषणार्थममलं यज्ञोपवीतं दधे, मुद्राकंकणशेखराण्यपि तथा जैनाभिषेकोत्सवे ||१|| " ‘‘विश्वैश्वर्यैकवर्यास्त्रिदशपतिशिरः शेखर स्पृष्टपादाः, प्रक्षीणाऽशेषदोषाः सकलगुणगणग्रामधामान एव । For Private & Personal Use Only ॥ सप्तमा ह्निके जन्म कल्याणक विधि ॥ ।। १५९ ।। 'www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy