SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ।। ।। १५८ ।। Jain Education International इन्द्राण्याद्यग्रमहिषी, सामानिकैश्च संयुता । अंगरक्षकदेवीभिः समागता जिनगृहे ॥ | १ || तारा तिलोत्तमा तारू, मनोवेगा च मोहिनी । सुन्दरी त्रिपुरा चैता, माना मानवती मुदा ||२|| “ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुतमाणं हाँ ह्रीं हूँ हूँ हूँ हूँ: असिआउसा- त्रैलोक्यललामभूताय अर्हते नमः स्वाहा । " आ श्लोक अने मंत्र बोलीने नवीन बिंबना भालमां केसरनो तिलक करवो, अने इन्द्राणीए गीत -गान नाटकादिक करवुं. इन्द्राणीना उत्सव पछी “ ततः सिहासनं शाक्रं, चचालाऽचलनिश्चलम् । प्रयुञ्ज्याऽथावधिं ज्ञात्वा, अर्हज्जन्माभिषेचनम् ||१||” " वज्प्रेकयोजनां घण्टा, सुघोषां नैगमेषिणा । अवादयत्ततो घण्टा - रेणुः सर्वविमानगाः || २ || ” ‘“प्रचेलुः सुराऽसुरेन्द्रा-विविधैर्वाहनैर्घनैः । समागत्य जिनाम्बां च, नत्त्वा रूपं च पञ्चधा ||३||” “एको गृहीततीर्थेशः, पार्श्वे द्वावात्तचामरौ । एको गृहीतातपत्र, एको वज्रधरः पुरः ||४|| " " शक्रः सुमेरुशृङ्गस्थं गत्वाऽथो पाण्डुकं वनम् । मेरुचूलादक्षिणेना- तिपाण्डुकम्बलासने ||५|| “ अभिषेकोत्सवे जैने, चतुःषष्ठिः पुरन्दराः । सुमेर्वधिष्ठिते स्थाने, समेयुस्ते यथाक्रमम् ॥६॥” " चमरेन्द्रो १ बलीन्द्रश्च २, धरणेन्द्रस्तृतीयकः ३ । भूतानन्दश्च ४ वेण्विन्द्रो ५, बेणुदालिस्तथैव च ||७|| ” “हरिकान्तो ७ हरिशेणो (सखो ) ऽग्निशिखो ९ थाग्निमानवः १० । पूर्णेन्द्रोऽथ ११ विशिष्टश्च १२, जलकान्तो १३ जलप्रभः १४ ||८|| " For Private & Personal Use Only ॥ सप्तमा ह्निके जन्म कल्याणक विधि ॥ ।। १५८ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy