SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ॥ || सप्तमा| ह्रिके जन्मकल्याणकविधि ॥ समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेपवती, चित्रगुप्ता वसुन्धरा ॥ "ॐ ह्रीँ अष्टौ दक्षिणरुचकवासिन्यो देवः स्नानार्थं करे पूर्णकलशान् धृत्वाभिषेकं कुर्वन्त्यो गीतगाने विदधति स्वाहा।" आ श्लोक अने मंत्र भणीने जल कलशोवाली ८ बालिकाओए उपस्थित थq.. इलादेवी सुरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा शीतेति नामतः ।। “ॐ ह्रीँ अष्टौ पश्चिमरुचकवासिन्यो देव्यो वीजनानि वीजयन्ति स्वाहा ।" आ श्लोक अने मंत्र भणीने पंखा चलाववा. अलम्बुषा मितकेशी, पुण्डरीका च वारुणी । हासा सर्वप्रभा श्रीहीं-रष्टोदगुचकाद्रितः ॥ “ॐ ह्रीं अष्टौ उत्तररुचकवासिन्यो देव्यो वालव्यजनानि वीजयन्ति स्वाहा ।" आ श्लोक अने मंत्र भणीने चामर ढालवा. चित्रा च चित्रकनका, सुतारा वसुदामिनी । दीपहस्ता विदिश्वेत्या-ऽस्थुर्विदिग्रुचकाद्रितः ॥ "ॐ ह्रीँ चतम्रो विदिग्वासिन्यो देव्यः प्रदीपहस्ता उद्योतं कुर्वन्ति स्वाहा ।" आ श्लोक अने मंत्र भणीने दीपक देखाडवा. रूपा रूपासिका चापि, सुरूपा रूपकावती । चतुरङ्गुलतो नालं, छित्त्वा खातोदरेऽक्षिपन् ॥१॥ "ॐ ह्रीँ चतम्रो रुचकद्वीपवासिन्यो देव्यश्चतुरङ्गुलतो नालं छित्त्वा भूखातोदरेऽक्षिपन् स्वाहा ॥" For Private & Personal Use Only ॥ १५६ ॥ 44 www.jainelibrary.org Jain Education International
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy