SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ॥ सप्तमा ॥ कल्याणकलिका. खं० २ ॥ हिके जन्मकल्याणकविधि । आ श्लोको अने मंत्र भणवो, ते पछी - उद्योतस्त्रिजगत्यासीद्, दध्वान दिवि दुन्दुभिः । षट्पश्चाशदिक्कुमार्यः, समागत्याऽकृत क्रियाम् ॥१॥ कुमार्योऽष्टावधो लोक-वासिन्यः कम्पितासनाः । अर्हज्जन्मावधेख़त्वा-ऽभ्येयुस्तत्सूतिवेश्मनि ॥२॥ भोगंकरा भोगवती, सुभोगा भोगमालिनी । सुवत्शा वत्समित्रा च, पुष्पमाला त्वनिन्दिता ॥३॥ नत्वा प्रभुं तदम्बा चे-शाने सूतिगृहं व्यधुः । संवर्तेनाऽशोधयन् क्ष्मा-मायोजनमितां गृहात् ॥४॥ "ॐ ह्रीँ अष्टावधोलोक-वासिन्यो देव्यो योजनमण्डलं सूतिगृहमशोधयन् स्वाहा ।" आ. श्लोको अने मंत्र भणीने भूमिशोधन करावg. मेघंकरा मेघवती, सुमेघा मेघमालिनी । तोयधारा विचित्रा च, वारिषेणा बलाहका ॥१॥ अष्टोर्ध्वलोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौघ-वर्षां हर्षाद्वितेनिरे ॥२॥ “ॐ ह्रीं अष्टावूर्ध्वलोकवासिन्यो देव्यो योजनमण्डलं गन्धाम्बुपुष्पौघमवर्षयन् स्वाहा ।" आ श्लोको अने मंत्र भणी सुगन्धीजल छंटावबुं, पछी पुष्प वेरावां, अथ नन्दोत्तरा-नन्दे, आनन्दा-नन्दिवर्धने । विजया वैजयन्ती च, जयन्ती चापराजिता ॥ "ॐ ह्रीं अष्टौ पूर्वरुचकवासिन्यो देव्यो विलोकनार्थं दर्पणानि अग्रेऽधारयन् स्वाहा ।" आ श्लोक तथा मंत्र भणीने आरीसा देखाडवा. ॥ १५५ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy