________________
॥ सप्तमा
॥ कल्याणकलिका. खं० २ ॥
हिके जन्मकल्याणकविधि ।
आ श्लोको अने मंत्र भणवो, ते पछी - उद्योतस्त्रिजगत्यासीद्, दध्वान दिवि दुन्दुभिः । षट्पश्चाशदिक्कुमार्यः, समागत्याऽकृत क्रियाम् ॥१॥ कुमार्योऽष्टावधो लोक-वासिन्यः कम्पितासनाः । अर्हज्जन्मावधेख़त्वा-ऽभ्येयुस्तत्सूतिवेश्मनि ॥२॥ भोगंकरा भोगवती, सुभोगा भोगमालिनी । सुवत्शा वत्समित्रा च, पुष्पमाला त्वनिन्दिता ॥३॥ नत्वा प्रभुं तदम्बा चे-शाने सूतिगृहं व्यधुः । संवर्तेनाऽशोधयन् क्ष्मा-मायोजनमितां गृहात् ॥४॥ "ॐ ह्रीँ अष्टावधोलोक-वासिन्यो देव्यो योजनमण्डलं सूतिगृहमशोधयन् स्वाहा ।" आ. श्लोको अने मंत्र भणीने भूमिशोधन करावg. मेघंकरा मेघवती, सुमेघा मेघमालिनी । तोयधारा विचित्रा च, वारिषेणा बलाहका ॥१॥ अष्टोर्ध्वलोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौघ-वर्षां हर्षाद्वितेनिरे ॥२॥ “ॐ ह्रीं अष्टावूर्ध्वलोकवासिन्यो देव्यो योजनमण्डलं गन्धाम्बुपुष्पौघमवर्षयन् स्वाहा ।" आ श्लोको अने मंत्र भणी सुगन्धीजल छंटावबुं, पछी पुष्प वेरावां, अथ नन्दोत्तरा-नन्दे, आनन्दा-नन्दिवर्धने । विजया वैजयन्ती च, जयन्ती चापराजिता ॥ "ॐ ह्रीं अष्टौ पूर्वरुचकवासिन्यो देव्यो विलोकनार्थं दर्पणानि अग्रेऽधारयन् स्वाहा ।" आ श्लोक तथा मंत्र भणीने आरीसा देखाडवा.
॥ १५५ ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org