SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण-I कलिका. खं० २॥ ॥ षष्ठाहिके च्यवन ॥ १५० ॥ कल्याणकविधि ॥ G ॐ ह्रीं अहँ अः- जिह्वाग्रे । ॐ ह्रीँ अर्ह क ख-मुखमंडले । ह्रीं अहं ग घ-कंठे । ॐ ह्रीं अर्ह -हनुस्थाने । (दाढी उपर) ह्रीं अहं च छ ज झ-दक्षिणभुजे । ॐ ह्रीं अहँ ज बामभुजे। ह्रीं अहं ट ठ ड ढ ण-दक्षिणकुक्षौ । ह्रीं अहं त थ द ध न-वामकुक्षौ । ॐ ह्रीं अहं प -दक्षिणोरौ । ॐही अह फ - वामोरौ । ही अहं ब - गुह्ये । ह्रीं अर्ह भ . नाभिमंडले । ॐ ह्रीं अर्ह म-स्फिजोः (इन्द्रियोभयपार्श्वयोः) । ह्रौँ अर्ह य- शरीरस्थाने (उदरे) । ही अहं र-उर्ध्वरोमाञ्चे (मस्तकादिकेशेषु) । ॐ ह्रीं अह ल-पृष्ठे । ॐ ह्रीं अहं व-ग्रीवाकक्षादिसन्धिषु । ॐ ह्रीँ अर्ह श-जानुयुग्मे । ॐ ही अहं ष-गुल्फमूलयोः । ॐ ह्रीं अहं स-पदयोः । ॐ ह्रीँ अर्ह ह-हृदये (प्राणस्थाने)। आ प्रमाणे बिंबना सर्वांगे मन्त्रन्यास करवो अने - ॐ ह्रां ह्रीं ह्रौँ शान्तिं कुरु कुरु स्वाहा । ॐ ह्रीँ नमो अरिहंताणं, ॐ ह्रीं नमो अरहंताणं ॐ ह्रीँ नमो अरुहंताणं, ॐ अहं नमः स्वाहा । ॐ ह्रीं नमो अरहंताणं ॐ ह्रां ह्रीँ हूँ हूँ ह्रौँ अहँ नमः स्वाहा । आ मंत्रवडे वास मंत्री बिंबना मस्तके नाखवो, अने ॥ १५० ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy