SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ ॥ पंचमा ह्रिके विंशतिस्थानकपूजनम् ॥ ॥ १४१ । आचारमार्गहृदयाः सदयाः सदाया, देयासुरस्तवृजिना जिनतत्त्वमार्गम् ॥७३॥ "ॐ ह्रीं नमो आयरियाणं ॥४॥" ५-जात्या श्रुतेन मुनिमार्गगताब्दराशेवृद्धा विलीनवृजिनाः सुजिनागमज्ञाः । . शिष्याः पठन्ति समुपेत्य यदीयपार्श्वे, ते मङ्गलं ददतु पाठकपूज्यपादाः ॥७४॥ “ॐ ह्रीं नमो उवज्झायाणं ॥५॥" ६-जैनागमाब्धिपरिमज्जननिर्मलाङ्गा-स्तीर्थान्तरीयनयनिर्झरधौतपादाः । सर्वज्ञमार्गरतिका रतिकान्तरीणान्, मार्ग बहुश्रुतवरा मुनयो दिशन्तु ॥७५।। "ॐ ह्रीं नमो थेराणं ॥६॥" ७-बाह्यान्तरङ्गरिपुनिर्दलनैकहेतौ, केतौ शिवस्य सरणेस्तपसि प्रवृत्ताः । क्षान्त्यादिधर्मनिरता विरतास्तपस्वि-वर्या दिशन्तु विविधोत्सवमङ्गलानि ॥७६।। “ॐ ह्रीं नमो लोए सब्बसाहूणं ॥७॥" ८-ज्ञानोपयोगकरणाच्चरणादिवृद्धि-र्ज्ञानोपयोगकरणाच्छिवशर्मसिद्धिः । ज्ञानोपयोगनिरता विरताः स्वदोषाज्, ज्ञानं ततः सदुपयोगमयं नमामि ॥७७॥ "ॐ ह्रीं नमो नाणोवउत्ताणं ॥८॥" ॥ १४१ ।। www.iainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy