SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २ ।। ।। १४२ ।। Jain Education International ९-सद्दर्शनं सकलदुर्गुणदोषहारि, सद्दर्शनं सकलसद्गुणपोषकारि । सद्दर्शनेन चरणादिगुणाः फलन्ति, सद्दर्शनेन मनुजाः शिवमाप्नुवन्ति ॥७८॥ "ॐ ह्रीं नमो सम्मदंसणधराणं ॥ ९ ॥ १०- सर्वागमेषु विनय गुणमूलभूतः, संवर्णितः सकलकार्यकरो नराणाम् । एकेन येन हरिविक्रमभूपमुख्याः, पात्रं बभूवुरजरामरसौख्यलक्ष्भ्याः ||७९ || "ॐ ह्रीँ नमो विणयधराणं ॥ १० ॥ " ११-आवश्यके चरणशुद्धिनिमित्तभूते, पूतेन्द्रियात्मनिजरूपविभूतिदूते । सर्वादरेण निरतान् विरतानवद्यात्, भक्त्या नमामि चरणाश्रयसाधुवर्यान् ॥८०॥ "ॐ ह्रीं नमो चारित्तधराणं ॥ ११ ॥ " १२- मूलोत्तरे गुणगणे व्रतशीलसंज्ञे, सद्ब्रह्मगुप्तिगुपिलोर्जितवीरचर्ये । स्थैर्याप्तमेरुसमताः सुमताङ्गिवर्गे, शं साधवो ददतु शीलरथाङ्गधुर्याः ॥८१॥ "ॐ ह्रीँ नमो सीलव्वयधारीणं ||१२|| " १३- ध्याने स्थिताः प्रतिलवं च प्रतिक्षणं च संरुध्य चित्तममलं परमात्मतत्त्वे । ध्यायन्ति धीरसदृशं समतासमेता - स्ते सिद्धये मम भवन्तु सुयोगिवर्याः ||८२|| For Private & Personal Use Only ॥ पंचमाह्निके विंशति स्थानक पूजनम् ॥ ।। १४२ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy