SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. | खं० २ ॥ ॥ पंचमा| हिके विंशतिस्थानकपूजनम् ॥ ॥ १४ ॥ विंशतिपदान्यमूनि, सकलसुखोत्कर्षबीजभूतानि । जगदानन्दकराणि, जयन्ति जगदेकशरणानि ॥६९।। आ पद्यो बोलीने पुष्पांजलि वीसस्थानकना पाटला उपर नाखवी, ते पछी लखेल प्रत्येक पदनु स्तुति-काव्य अने, तेनो नाम मंत्र भणीने प्रत्येकपद- चंदन-पुष्प-फल-अक्षतो बडे पूजन करवू. १-यन्नाम मन्त्रजपलब्धभवाब्धिकूला, मूलानि जन्मजरयोर्मरणस्य भित्त्वा । भव्या ब्रजन्ति पदमक्षयमस्तदोषं, सोऽर्हन् ददातु विरुजं पदमर्चकेभ्यः ॥७॥ ___ॐ ह्रीं नमो अरिहंताणं ॥१॥" उपरनुं काव्य तथा नाममंत्र बोली अरिहंतपदनी पूजा करवी. एवी ज रीते प्रत्येक पदनुं काव्य अने नाममंत्र बोली बोलीने पूजा करवी, प्रथम पदनुं काव्य बोलतां पहेलां अने वीसमा पदनुं काव्य बोलतां पहेला पण "नमोऽर्हत्' कहेवू. २-गाङ्गेयधातुरिव कर्मरजोविदिग्ध-मात्मस्वरूपमधिरुह्य गुणक्रमालिम् । ध्यानानलेन विमलं विदधे निजं यैस्ते सिद्धये मम भवन्तु समस्तसिद्धाः ॥७॥ "ॐ ह्रीं नमो सिद्धाणं ॥२॥" ३-तैर्थङ्कराद् वदनपङ्कजतः प्रसूतं, वाक्यं परागसदृशं भविना हिताय । अस्योपयोगसहितोऽथ मुनिप्रधानः, संघः सदा प्रवचनं भवताद् विभूत्यै ॥७२॥ “ॐ ह्रीं नमो पवयणस्स ॥३॥" ४-धर्मोपदेशकवरा गुरवो गणीन्द्रा, आचार्यमुख्यविबुधाः प्रवरप्रतापाः । हा Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy