SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ वज्रपञ्जर भण्या पछी श्रावकोए घसेला चन्दन केसर वडे-बीजा पाटला उपर नीचे प्रमाणे २० कोष्ठको करवां - ।। कल्याणकलिका. खं० २॥ ॐही नमो अरिहंताणं| ॐ ह्रीं नमो सिद्धाणं | ॐ ही नमो पवयणस्स ॐ ह्रीं नमो आयरियाणं ॐ ह्रीँ नमो उवज्झायाणं ॥ पंचमा ह्निके विंशतिस्थानकपूजनम् ॥ ॐ ह्रीं नमो थेराणं ॐ ह्रीं नमो लोए सव्वसाहूणं ॐ ह्रीँ नमो नाणोवउत्ताणं ॐ ह्रीँ नमो ___ सम्मदंसणधराणं ॐ ह्रीँ नमो विणयधारीणं १२ १३ १८ ॐ ह्रीं नमो ॐ ह्रीँ नमो | ॐ ह्रीं नमो चारित्तधराणं सीलब्बयधारीणं ॐ ह्रीं नमो तवस्सीणं ॐ ह्रीं नमो गोयमस्स खणलवझाणीणं ॐ ह्रीँ नमो ॐ ह्रीँ नमो ॐ ह्रीं नमो ॐ ह्रीं नमो ॐ ह्रीं नमो बेयावच्चरयाणं समाहिगराणं । अपुबनाणधराणं | सुअभत्ताणं तित्थप्पभावगाणं पछी स्नात्रकारे हाथमां पुष्पांजलि लई - अर्हत्सिद्धप्रवचन-गुरुस्थविरबहुश्रुतास्तपस्वी च । ज्ञानोपयोग-सम्यग्दर्शनविनयाः सचारित्राः ।६७।। शीलव्रतक्षणलव-ध्यानतपस्त्यागसेवनव्रतानि । समाध्यपूर्वज्ञान-श्रुतसेवाः प्रभावना तीर्थे ॥६॥ ॥ १३९ ॥ Jain Education International For Private & Personal Use Only viww.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy