SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्था ।। कल्याण कलिका. खं० २॥ सिद्धचक्रपूजनम् ॥ के ॥ १३४॥ उपरनो मंत्र बोली दक्षिणपत्र उपर आचार्यनी पूजा करवी ॥३॥ ४. "द्वादशाङ्गश्रुताधारान्, शास्त्राध्यापनतत्परान् । निवेशयाम्युपाध्यायान्, पवित्रे पश्चिमे दले ॥७॥" "श्रीधर्मशास्त्राण्यनिशं प्रशान्त्यै, पठन्ति येऽन्यानपि पाठ्यन्ति । अध्यापकाँस्तान पराब्जपत्रे, स्थितान् पवित्रान् परिपूजयामि ॥८॥" ॐ नमो द्वादशाङ्गपरमस्वाध्यायसमृद्धाय तत्प्रदानोद्यताय ह्रौं उपाध्यायब्रह्मणे स्वाहा ॥४॥ आ पाठ बोलीने पश्चिमदिशागतपत्रमा उपाध्यायनी पूजा करवी ॥४॥ ५. "व्याख्यादिकर्म कुर्वाणान् शुभध्यानैकमानसान् । उदपत्रगतान् सर्वान्, साधून_मि सुव्रतान् ॥९॥" "वैराग्यमन्तर्वचसि प्रसिद्धं, सत्यं तपो द्वादशधा शरीरे । येषामुदपत्रगतान् पवित्रान्, साधून् सदा तान् परिपूजयामि ॥१०॥" ॐ नमः स्वर्गापवर्गसाधकाय हुः साधुमहात्मने स्वाहा ॥५॥ आ मंत्र पाठ बोलीने उत्तरदिशास्थितपत्रमा साधुपदनी पूजा करची ॥५॥ ६. "जिनेन्द्रोक्तमतश्रद्धा-लक्षणं दर्शनं यजे । मिथ्यात्वमथनं शुद्धं, न्यस्तमीशानसदले ॥११॥" "ॐ नमः परमाऽभ्युदयनिःश्रेयसहेतवे दर्शनाय स्वाहा ॥६॥" आ मंत्र बोली ईशानस्थित दर्शननी पूजा करवी ॥६।। श्रीन ॥ १३४।। Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy