SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्था || कल्याणकलिका. खं० २॥ का ह्रिके सिद्धचक्रपूजनम् ॥ १. “अथाष्टदलमध्याब्ज-कर्णिकायां जिनेश्वरान् । आविर्भूतोल्लसद्वोधा-नादृतः स्थापयाम्यहम् ॥शा" “निःशेषदोषेन्धनधूमकेतूनपारसंसारसमुद्रसेतून् । यजे समस्तातिशयैकहेतुन्, श्रीमज्जिनानम्बुजकर्णिकायां ॥२॥" "ॐ नमोऽर्हते जिनाय रजोहननायाऽघोरस्वभावाय निरतिशयपूजार्हाय अरुहाय भगवते हाँ अर्हत्परमेष्ठिने स्वाहा ॥१॥" आ श्लोको अने मंत्र बोली मध्यकर्णिकामां अरिहंतनी पूजा करवी ॥११॥ २. "तस्य पूर्वदले सिद्धान्, सम्यक्त्वादिगुणात्मकान् । निःश्रेयसां पदं प्राप्तान्, निदधे भक्तिनिर्भरः ॥३॥" "तत्पूर्वपत्रे परितः प्रनष्ट-दुष्टाष्टकर्मामधिगम्य शुद्धिम् । प्राप्तानरान् सिद्धिमनन्तबोधान्, सिद्धान् भजे शान्तिकरान्नराणाम् ॥४॥" ॐ नमः स्वयंभुवेऽजराय मृत्युंजयाय निरामयाय अनिधनाय भगवते निरञ्जनाय ही सिद्धपरमेष्ठिने स्वाहा ॥२॥ आ श्लोक सहित मंत्र बोलीने पूर्वपत्रस्थित सिद्धनी पूजा करवी ॥२॥ ३. “स्थापयामि ततः सूरीन्, दक्षिणेऽस्मिन् दलेऽमले । चरतः पंचधाचारं, षट्त्रिंशत्सद्गुणैर्युतान् ॥५॥" "सूरीन् सदाचारविचारसारा-नाचारयन्तः स्वपरान् यथेष्टम् । उग्रोपसर्गकनिवारणार्थ-मभ्यर्चयाम्यक्षतगंधधूपैः ॥६॥" ॐ नमः पंचविधाचारवेदिने तदाचरणशीलाय तत्प्रवर्तकाय हूँ आचार्यपरमेष्ठिने स्वाहा ॥३॥ ॥ १३३ ।। Jain Education Inter! For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy