________________
।। कल्याणकलिका. सं०२॥
॥ चतुर्था___हिके सिद्धचक्रपूजनम् ॥
॥ १३५
७. "अशेषद्रव्यपर्याय-रूपमेवावभासकम् । ज्ञानमाग्नेयपत्रस्थं, पूजयामि हितावहम् ॥१२॥"
“ॐ नमः सम्यग्ज्ञानाय स्वाहा ।।७।।' आ मंत्रपाठ बोली आग्नेयकोणना पत्रमा ज्ञाननी पूजा करवी ॥७॥ ८. “सामायिकादिभिर्भेदै-चारित्रं चारु पंचधा । संस्थापयामि पूजार्थं, पत्रे हि नैर्ऋते क्रमात् ॥१३॥"
"ॐ नमः परमाभ्युदयनिःश्रेयसहेतवे चारित्राय स्वाहा ॥८॥" आ पाठ बोली नैर्ऋत कोणना पत्रमा चारित्रनी पूजा करवी ॥८॥ ९. "द्विधा द्वादशधा भिन्नं, पूते पत्रे तपः स्वयम् । निधापयामि भक्त्याऽत्र, वायव्यां दिशि शर्मदम् ॥१४॥"
"ॐ नमः परमाभ्युदयनिःश्रेयसहेतवे तपसे स्वाहा ॥९॥" आ मंत्र बोली वायव्यकोणमा तपपदनी पूजा करवी ॥९॥ पछी अर्धपात्र हाथमा लई - "निःस्वेदत्वादिदिव्यातिशयमयतनून् श्रीजिनेन्द्रान् सुसिद्धान्, सम्यक्त्वादिप्रकृष्टाष्टगुणभृतइहाचारसारांश्च सूरीन् । शास्त्राणि प्राणिरक्षाप्रवचनरचनासुन्दराण्यादिशन्तः, तत्सिद्धयै पाठकाञ् श्रीयतिपतिसहितानर्चयाम्यर्घदानैः ॥१॥" “ॐ हाँ हाँ हूँ ह्रौं हुः पञ्चभ्यः परमेष्ठिभ्यः सम्यज्ज्ञानादिचतुष्टयान्वितेभ्यः स्वाहा ॥" श्लोकसहित उपरनो मंत्र बोली मण्डल आगे अर्धपात्र मूक, अने उपर चन्दन पुष्प फल नैवेद्य-चढावबां, धूप उखेवबो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org