SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ || अष्ट मंगल स्थापना ॥ १२८ ॥ ॐ ह्रीं श्रीं ग्रहाश्चन्द्रसूर्याङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहुकेतुसहिताः खेटा जिनपतिपुरतोऽवतिष्ठन्तु, मम धनधान्यजयविजयसुखसौभाग्यधृतिकीर्तिकान्तिशान्तितुष्टिपुष्टिवृद्धिलक्ष्मीधर्मार्थकामदाः स्युः स्वाहा ॥ इति ग्रहशान्तिः । अष्टमंगल स्थापना ।। १ दर्पण २ भद्रासन ३ वर्धमान ४ श्रीवत्स ५ मत्स्ययुगल ६ पूर्णकलश ७ स्वस्तिक ८ नन्द्यावर्त अष्टमंगल स्थापनविधि - जिनबिम्ब आगल सेवननो अथवा बीजा उत्तम काष्ठनो पाटलो मांडीने हाथमा पुष्पांजलि लई - मंगलं श्रीमदर्हन्तो, मंगलं जिनशासनम् । मंगलं सकलः संघो, मंगलं पूजका अमी ॥१॥ आ पद्य बोली पुष्पाञ्जलि पाटला उपर चढावबी, ते पछी - १. दर्पण' आत्मालोकविधौ जनोऽपि सकलस्तीनं तपो दुश्चरं, दानं ब्रह्म परोपकारकरणं कुर्वन् परिस्फूर्जति । सोऽयं यत्र सुखेन राजति स वै तीर्थाधिपस्याऽग्रतो, निर्मायःपरमार्थवृत्तिविरैः संज्ञानिभिर्दर्पणः ॥शा २. भद्रासन - "जिनेन्द्रपादैः परिपूज्यप्रष्टै-रतिप्रभावैरपि संनिकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्र-पुरोलिखेन्मंगलसत्प्रयोगं ॥२॥" १-१ स्वस्तिक, २ श्रीवत्स, ३ नन्द्यावर्त, ४ वर्धमानक, ५ भद्रासन, ६ कलश, ७ मत्स्य, ८ दर्पण, (भगवती सूत्रोक्ताष्टमंगलक्रम) || १२८ ॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy