SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ॥ अष्ट ॥ कल्याणकलिका. खं० २॥ मंगल को स्थापना ॥ ॥ १२९ ।। ३. वर्धमान संपुट - पुण्यं यशः समुदयः प्रभुता महत्त्वं, सौभाग्यधीविनयशर्ममनोरथाश्च । वर्धन्त एव जिननायक ते प्रसादात्, तद्वर्धमानयुगसंपुटमादधामः ॥३॥ ४. श्रीवत्स - “अन्तः परमज्ञानं, यद् भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्याजात्, प्रकटीभूतं बहिर्वन्दे ॥४॥" ५. मत्स्ययुगल - "त्वद्वध्यपंचशरकेतन भावक्लृप्तं, कर्तु मुधा भुवननाथ ! निजापराधम् । सेवां तनोति पुरतस्तव मीनयुग्मं, श्राद्धैः पुरो विलिखितोरुनिजाङ्गयुक्त्या ॥५॥" ६. पूर्णकलश - "विश्वत्रये च स्वकुले जिनेशो, व्याख्यायते श्रीकलशायमानः । अतोऽत्र पूर्ण कलशं लिखित्वा, जिनार्चनाकर्म कृतार्थयामः ॥६॥" ७. स्वस्तिक - "स्वस्ति भूगगननागविष्टपे-पूदितं जिनवरोदयेक्षणात् । स्वस्तिकं तदनुमानतो जिन-स्याग्रतोबुधजनैर्विलिख्यते ॥७॥" ॥ १२९ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy