SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ।। कल्याणकलिका. खं०२॥ ८. राहुः - “सिंहिकासुत ! सुधाकरसूर्यो-न्मादसादन ! विषादविघातिन् !। उद्यतं झटिति शत्रुसमूह, श्राद्धदेवभुवनानि नयस्व ॥८॥" “ॐ क्षः नमः श्रीराहवे कज्जलश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवाहनाय सपरिच्छदाय श्रीराहो ! सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, जलं गंधं पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्यं सर्वोपचारान् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितानि देहि देहि स्वाहा ॥८॥" ॥ नव ग्रहपूजा विधिः ॥ G ब "सुखोत्पातहेतो ! विपद्वार्धिसेतो !, निषद्यासभेतोत्तरीयार्धकेतो !। ____ अभद्रानुपेतोपमाछायुकेतो !, जयाशंसनाहर्निशं तार्क्ष्यकेतो ! ॥९॥" "ॐ नमः श्रीकेतवे राहुप्रतिच्छन्दाय श्यामाङ्गाय श्यामवस्त्राय पन्नगहस्ताय पन्नगवाहनाय सपरिच्छदाय, श्रीकेतो ! सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, जलं गंधं पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्यं सर्वोपचारान् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितानि देहि देहि स्वाहा ॥९॥" पाटलाना नवे य कोष्ठको उपर सर्वद्रव्यो चढी गया पछी तेने रक्तवस्खे ढांकवो; उपर गेवासूत्र बांधी जिनप्रतिमाना जमणे पडखे स्थापन करवो. ते पछी विधिकारे हाथमां पुष्पांजलि लई - ॥ १२६ ॥ Jain Education International For Private Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy