SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ बारा ॥ कल्याणकलिका. खं० २॥ | तृतीया हिके दिक्पालादिपूजनविधि ॥ ॥ ११६ ।। ६. वायु - "जाते जिनाभिषेके, विसृजन्तो विविधविटपिकुसुमानि । विकिरन्तु वायवो वो, मिथ्यात्वतमोवितानानि ॥६॥" | ॐ यं नमः श्रीवायवे वायव्यदिगधीशाय धूसरांगाय ध्वजप्रहरणाय हरिणवाहनाय श्रीवायो ! सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, जलं गंधं पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्यं | सर्वोपचारान् गृहाण् गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु सर्वसमीहितं देहि देहि स्वाहा ॥६॥ ७. कुबेर - “अहो विविधविस्मयाऽभ्युदयभूतिसद्भाजनं, भवन्ति भवभेदिनो भगवतोऽभिषेकोत्सवाः । यतस्त्वमपि गुह्यकेश्वर ! समेत्य तत्कारिणः, करोषि परमेश्वरान् प्रकटकीकटत्वानपि ॥७॥" ॐ यं यं यं नमः कुबेराय उत्तरदिगधीशाय सर्वयक्षेश्वराय श्वेतवस्त्राय गदायुधाय नरवाहनाय सपरिच्छदाय, श्रीकुबेर ! सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ, आगच्छ जलं गंधं पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्यं सर्वोपचारान् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितं देहि देहि स्वाहा ॥७॥ G ८. ईशान - "पतत्पदपरिक्रमक्रमविघूर्णितक्ष्माधरं, कटाक्षकपिलीभवद्भुवनभागमीशान ! ते । Me Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy