SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ *का Late/ तृतीया ॥ कल्याणकलिका. खं० २॥ ह्निके ॥ ११५ ॥ a Gies - सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ जलं गंधं पुष्पमक्षतान् फलानि धूपं दीपं |al नैवेद्यं सर्वोपचारान् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितं देहि देहि स्वाहा ॥३॥ ४. निति - "मा मंस्थाः संस्थातो, युष्मदधिष्ठितदिगेव बीतापा । निर्ऋते ! निर्वृतिकारी, जगतोऽपि जिनाभिषेकोऽयं ॥४॥" दिपालाॐ हसकल ही नमः ह्रीं श्रीं निर्ऋतये नैर्ऋतदिगधीशाय धुम्रवर्णाय खड्गहस्ताय शिववाहनाय सपरिच्छदाय श्रीनिर्ऋते ! दिपूजन विधि ॥ सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, जलं गन्धं पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्य सर्वोपचारान् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितं देहि देहि स्वाहा ॥४॥ ५. वरुण - उदाररसनागुणक्वणितकिंकिणीजालक-प्रबुद्धजघनस्थलस्थिरनिविष्टचेतोभुवः ॥ ससंभ्रमसमागता धनदराजहंसैः समानयन्तु मणिनूपुरान् वरुण ! वारनार्यस्तव ॥५॥" ॐ वं नमः श्रीवरुणाय पश्चिमदिगधीशाय मेघवर्णाय पाशहस्ताय मकरवाहनाय सपरिच्छदाय श्री वरुण ! सायुधः सवाहनः सपरिच्छदः इह अमुकनगरे अमुकस्थाने जिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, जलं गन्धं पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्यं सर्वोपचारान् गृहाण, गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु सर्वसमीहितं देहि देहि स्वाहा ॥५॥ For Private & Personal Use Only ना क न लि कल न नि Jain Education International www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy