SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ।। कल्याणकलिका. खं० २ ॥ | तृतीया| ह्रिके दिक्पालादिपूजनविधि ॥ ॥ ११७ ॥ समस्तु करवर्तनाविवलितग्रहौं क्षमानिधेरिह महोत्सवे सकलभावभाक् ताण्डवम् ॥८॥" ॐ नमः श्रीईशानाय ईशानदिगधीशाय त्रिशूलहस्ताय वृषभवाहनाय सपरिच्छदाय श्रीईशान ! सायुधः सवाहनः सपरिच्छद | इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, जलं गंधं पुष्पमक्षतान् फालनि धूपं दीपं नैवेद्यं सर्वोपचारन् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितं देहि देहि स्वाहा ॥८॥ ९. नाग "नागाः फणामणिमयूखशिखावबद्ध-शक्रायुधप्रकरविच्छुरितान्तरिक्षम् । सद्यः कुरुध्वमविशषेकदिनं समन्ताद्, भूत्वा भवोद्भवभिदो भवने प्रदीपाः ॥९॥" ॐ ह्रीं नमः श्रीनागराजाय पातालस्वामिने सायुधाय सवाहनाय सपरिच्छदाय श्रीनागराज ! सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, जलं गंधं पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्यं सर्वोपचारान् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितं देहि देहि स्वाहा ॥९॥ १०. ब्रह्मा - अद्याभिषेकसमये स्मरसूदनस्य, भक्त्या नता विकटपश्चमकल्पतल्पाः । शोभा वहन्तु वरतूर्यपयोदनादै-रुत्कम्पिता नलिनयोनिविमानहंसाः ॥१०॥" ॐ नमो ब्रह्मणे ऊर्ध्वलोकाधीश्वराय चतुर्मुखाय श्वेतवस्त्राय पुस्तककमलहस्ताय हंसवाहनाय, श्री ब्रह्मन् ! सायुधः For Private & Personal Use Only ॥ ११७ ।। 'www.jainelibrary.org Jain Education International
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy