SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ 10 ॥ जलयात्रा विधि ॥ ॥ ८९ ।। अहँस्तनोतु स श्रेयः श्रियं यद्ध्यानतो नरैः । अप्यैन्द्री सकलाऽत्रैहि, रंहसा सहसोच्यते ॥१॥ लोगस्स०, अरिहंत चे०, बंदणवत्ति०, अन्नत्थ०, १ नव० का०, स्तुतिः - ओमितिमन्ता यच्छासनस्य नन्ता सदा यदंहिश्च । आश्रीयते श्रिया ते, भवतो भवतो जिनाः पान्तु ॥२॥ पुक्खरवरदी०, सुअस्स०, बंदणवत्ति०, अन्नत्थ०, १ नव०, का०, स्तुतिः - नवतत्त्वयुता त्रिपदीश्रिता, रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या-नन्दाऽऽस्या जैनगीर्जीयात् ॥३॥ सिद्धाणं बुद्धा०, श्रीशान्तिनाथआराधनार्थं करेमि काउसग्गं०, वंदणवत्ति०, अन्नत्थ०, १ लोगस्स सागरवर गंभीरा सुधीनो काउसग्ग, नमोऽर्हत्०, स्तुतिः - श्रीशान्तिः श्रुतशान्ति-प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । नयतु सदा यस्य पदाः, सुशान्तिदाः संतुषन्ति जने ॥४॥ श्री द्वादशांगी आराधना०, बंदण व०, अन्नत्थ०, नमोऽर्हत्०, स्तुतिः - सकलार्थसिद्धिसाधन-बीजोपांगा सदा स्फुरदुपांगा । भवतादनुपहतमहा-तमोपहा द्वादशांगी वः ॥५॥ संतिदेवयाए करेमि काउसग्गं, अन्नत्थ०, १नवकार०, नमोऽहत्०, स्तुतिः - श्रीचतुर्विधसंघस्य, शासनोन्नतिकारिणी । शिवशान्तिकरी भूयात्, श्रीमती शान्तिदेवता ॥६॥ सासणदेवयाए करेमि काउसग्गं । अन्नत्थ०, १ नव० का०, नमोऽर्हत्, स्तुतिः - या पाती शासनं जैनं, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्धयर्थं, भूयाच्चासनदेवता ॥७॥ खित्तदेवयाए करेमि काउसग्गं । अन्नत्थ०, नव०, का०, नमोऽर्हत्, स्तुतिः - ॥८९ ॥ Jan Education Internations For Private & Pers Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy