SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २ ॥ ।। ९० ।। Jain Education International यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्र देवता नित्यं भूयान्नः सुखदायिनी ||८|| अच्छुत्ताए करेमि काउसग्गं । अन्नत्थ०, १ नव०, का०, नमोऽर्हत्, स्तुतिः चतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना । भद्रं करोतु संघस्याच्छुप्ता तुरगवाहना ॥९॥ समस्तवेयावच्चगराणं संतिगराणं सम्मद्दिठ्ठिसमाहिगराणं करेमि काउसग्गं, अन्नत्थ०, १ नवकारनो का०, नमोऽर्हत्०, स्तुति:संघेऽत्र ये गुरुगुणौघनिधे सुवैया - वृत्यादि कृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः सद्दृष्टयो निखिलविघ्नविघातदक्षाः ||१०|| जलदेवयाए करेमि काउसग्गं, अन्नत्थ०, नव० १, नमोऽर्हत्, स्तुतिः मकरासनमासीनः, कुलिशांकुशचक्रपाशपाणिचयः । आश्यामाशापालो, विकिरतु दुरितानि वरुणो वः || ११|| ए पछी - - करोतु शान्तिं जलदेवताऽसौ मम प्रतिष्ठाविधिमाचरिष्यतः । आदास्यतो वा मम वारि तत्कृते प्रसन्नचित्ता प्रदिशंत्वनुज्ञा ||१२|| प्रकट १ नवकार कही, बेसी, नमुत्थुणं, जावंति चे०, खमासमण, जावंत केवि साहू, नमोऽर्हत्, स्तवन नीचेनुं ओमिति नमो भगवओ, अरिहंतसिद्धायरियउवज्झाय । वरसव्वसाहुमुणिसंघ- धम्मतित्थप्प सप्पणवं नमो तह भगवईइ, सुयदेवयाइ सुहयाए । सिवसंति देवयाणं, सिवपवयणदेवयाणं च ॥२॥ ||१|| For Private & Personal Use Only - ॥ जलयात्रा विधि ॥ ।। ९० ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy